________________
१२
भोजचरित्र विश्रान्तः शीतलच्छायवृत्तस्याधः कुमारकः । तुरगः सुकुमारत्वात् प्राणमुक्तो बभूव च ॥२६६॥ कुमारश्चिन्तयामास किं जातमसमञ्जसम् । क राज्यं राजलीला मे क पित्रोरपि संगमः ॥२७०॥ वृक्षास्तु सरलास्तुङ्गा अत्राटव्यां च सन्त्यमी । सूर्यस्याभ्युदयश्चास्तं कचिन ज्ञायते मया ॥२७॥ अत्रान्योप्यस्ति संतापः सिंहव्याघ्रसमाकुले । डाकिनीशाकिनीभूतप्रेतराक्षसपूरिते ।।२७२॥ ईग्विधे बने घोरे चुसपायः स पीडितः । सरः शीतलवाःपूर्ण ददर्श कापि च भ्रमन् ।।२७३।। वस्त्रपूतं जलं पीत्या स्थितश्छायातरोस्तले । पुनम्राम च चने कस्यापि मिलनेच्छया ॥२७४।। भ्रममाणे कुमारेस्मिन् सूर्योप्यस्ताचलं ययौ । दुष्टजीवमयभ्रान्तः समारूढः कचिदब्रुमे ||२७५|| संवाह्य यावदात्मान कुमारः स्थानमाश्रितः । व्याघात् त्रस्तस्तरौ तत्र समारूढोथ वानरः ॥२७६॥ भयभीतः कुमारस्तु खङ्गमादाय संस्थितः। नरवाण्या कपिः प्राह भयं मा कुरु मा कुरु ।।२७७।। पश्याधोमुख्य चस्यास्ते सिंहो दारुणेक्षणः । त्वया सह मम प्रीतिदुष्टोयं मात्र भक्षयेत् ॥२७८|| वानरस्य गिरं श्रुत्वा विश्वस्तो राजनन्दनः । वृक्षाधोभागगस्तावद् दृष्टः सिंहोथ" दारुणः ॥२७६।। भूम्या पुच्छ समुत्फाल्य नीत्वा शीर्षोपरि क्षणात् । प्रसार्यास्यं ततो गुञ्जन् वसम्मुखमुच्छलन् ||२८०|| मृगेन्द्रभयभीती तो बानरमाप'नन्दनौ ।
वृक्षस्थौ सुहृदो जातौ जलातश्च परस्परम् ॥२८१॥ 1. B1, Band | सुकुमार शान्तः प्राणान् विमोचिन: [[मुमोचितम् (मुभीष मः)] । 2. Bi and B2 तमंदिवलें। 3. It and ty: बलः । 4. BP. B and Bः । 5. B. B: and BJ पश्य वृक्ष अधोभाग सिंहासो । 5. B) "नि । 7. 31. Bs and Ba "नए'1