________________
१२७
पञ्चमा प्रस्तावः विप्रोवग् वधकं ज्ञात्वा दुष्टचित्तो भवान् कथम् । सोप्याह द्विज ! किं कुर्वे' वयमादेशवर्तिनः ॥२५७|| भूपोक्तिमन्यथा कर्तुं वयं नैव क्षमाः कचित् । शिक्षां देहि तदस्माकं सर्वथायति सुन्दराम् ॥२५८॥ द्विजापि वधकं प्रोचे राज्ञोक्तं कुरु मे द्रुतम् । अन्यथा सकुटुम्ब त्वां भूपोयं पातयिष्यति ॥२५॥ एतद्वचनमाकण्यं वधकोयग् दयापरः । नाम न श्रूयते यत्र तत्र गच्छ द्विजोत्तम । ॥२६०॥ स्वरधार्थ वररुचिः स गतोन्यत्र कुत्रचित् । प्राप्तो मृगाक्षिणी लात्वा वधकोवि नृपान्तिके ॥२६१॥ दरम्थे चक्षुषी तेन दर्शिते मोजभूपतेः । तदर्शनात्म संतुष्टः क्रोधो नैवास्त्यतः परम् ।।२६२।। द्वितीये दिवसे प्राप्ते देवराजो नृपात्मजः । गतः स्वल्पपरीवारो श्वान् वायितुं पहिः ॥२६३।। प्रहितो भूभुजैकेन तुरङ्गोयं ममा तः । कुमारस्तं समारूढो भवितव्यप्रयोगतः ॥२६॥ उधाने चाहितः पूर्व पश्चान्मुक्तोतिवेगतः । कियती च भुवं गत्वा पं(ख)चितः स तुरङ्गमः ॥२६॥ तदा" चतुर्गुणीभूय" भूमि वेगादलङ्घयत् । योजनानि" कियन्त्येषोरण्ये नीतोतिमीषणे ॥२६६॥ खेदखिन्नकुमारेणादयेको दतस्ततः । नीत्वा तस्याप्यधोमागे समुत्प्लुत्यावलम्बितः ॥२६७|| मुक्ताश्वोपि पदे यस्मिंस्तस्मिन्नेव स" संस्थितः । उत्तीर्य स कुमारोश्वादुपविष्टस्तरोस्तले ॥२६८॥
1. B1, Band B: तप्यूजि | कि कुर्मों । 2. BI, BP and B भूपो घात करिष्यति । 3. 31, Baul IR मः । +. B1, Bud3. मग चक्षुः समादाय वरकाप्ता(कोणान्) । 5. P. Be and Is तेन दृष्टेन । 5. B1, Band B. दिवसे द्वितोय। 7. B1, BP and 83 °विणें । 8. B1 पचि; B पिचि । 2. 31, 13 anl 133 तया। 10. B Band Bणो भूत्वा । 11. BI, BAnd L: "नानां । , B1, Bad B3 तत्र तेनैव । 13, B1, Band ३३ उत्तीर्णः ।