________________
ત
भोज चरित्रे
रूपं मे सृजतः कापि विस्तृतं स्यात्प्रमादतः' | तत्र मातस्त्वया सम्यकरणीयं तथाविधम् ॥ २४६ ॥ एतद्वचनमात्रेण यावचिन्तयति" द्विजः । कुञ्चिकाप्रान्मषीविन्दुः पतितां गुपदेशगः ॥२४७॥
3
तं प्रमार्ण्य ततश्चित चिन्तयामास पण्डितः " | पुनः पपात तत्र मषीन्दुस्तथैव सः ॥ २४८ ||
एवं वारत्रयं यावत् पतति स्म पुनः पुनः । तथैव स्थापितः सोपि जातं रूपं यथोषितम् ॥ २४६ ॥ तद्रूपं दर्शितं राज्ञो वररुच्यादिमन्त्रिभिः । हर्षाचित्र करे लावाङ्गोपाङ्गानि व्यलोकयत् || २५०|| ललाटं च मुखं नासाकपोलं लोचनद्वयम् । कर्णाद्यत्रवान् वीच्य' न कुत्राप्यन्तरं भवेत् ॥ २५१ ॥ एवं निरीक्षमाणः संस्तिर्ल" गुप दृष्टवान् । विस्मितश्चिन्तयामास विकल्पानेवमीश्वरः " ॥ २५२॥ विश्वासाच्यते लोके हाविश्वासी न वञ्च्यते । अन्तःपुरे व्यभिचारो वररुच्यृद्भवस्ति हि || २५३ ||
प्रियाविरहजं दुःखं विस्मृतं तस्य कोपतः । वर्क नरमाहूय तस्याप्येवमब्रवीत् ॥२५४॥ " एते वररुचेत्र े निष्कास्थ मम दर्शय । करणीयं हि attisgव्यहं पुनर्नहि || २५५ || वधकैर्विप्रतायैष भद्रचितः " पुरोहितः ।
नीतोरण्ये महाघोरे" यावद्वाताय सञ्जितः || २५६ ||
a विस्भूतं यत्र कुत्रापि रूपनिर्माप्रयत्यमापणं मया । 2. BI 132
and Ba °ले | 3. 131,
and 83 गृह्यस्मसु । 4. BJ Baund TIP नम् । 531, 133
and B3 ते 1 6. B1, Band I3 विलोकयन् । 7. Bi Band Ba राजयः सर्वः 1
开
and 127 स्तु लि। 10. B1 Hand Ba "नेक 12 11 He anal 233 "न" | 13, 11, 132 nd Hs
1. BI, Be and
8. Bन हि कुत्रापुरतरम् 1 9 1 19
भूपतिः 11 and नोतो (च) महाघीराम् ।