Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 126
________________ १२४ भोजचरित्रे सत्यवत्याः समायाता सार्थे मदनमध्जरी । पुत्रदर्शन सोत्कण्ठा पश्यन्ती तौ चतुर्दिशम् ||२२३ || देवराजवत्स 'राजौ दृष्ट्वा तां चातिहर्षितो । पतितौ पदयोस्तस्या' न्यस्य भूमौ स्वमस्तकम् ॥ २२४॥ सकुटुम्बस्तदा भ्रपः पृच्छति स्म निजं सुतम् । कथं राज्यस्मा प्राप्तानीता भानुमती कथम् ॥२२५॥ देवर |जकुमारोवम् नत्वा भूपपदाम्बुजम् । कथयिष्ये यदा' यूयं श्रोष्यधोयुक्तमानसाः ॥ २२६॥ देशपट्टे गतौ यावद्विवाहं भूपतेः पुरः । वृतान्तो मूलतः सर्वः कथितः स्वजनाग्रतः ॥२२७|| राजा राज्ञी समुत्थाय द्वावपि प्रस्तुताञ्जली | तौ व्यजिज्ञपतां नत्वा वृद्धायाश्चरणाम्बुजम् ||२२|| अस्मत्कुलमुद्धरितं राज्यं "चोद्धस्तिं त्वया । जीबाधितः सुतोयं मे ह्युपकारः कृतो मम ||२२६ || एवं चमत्कृता " वृद्धा दानमानेन तोषिता । सत्यवत्या निजे स्थाने स्थापिता पुत्रवत्सला ॥२३० ॥ पुत्रागमनजोत्साह विवाहं भोजभूपतिः । प्राप्य इर्ष पूर्णः सन् प्रवेशमसृजत्पुरे" ॥२३१॥ वादित्रैर्वायमानस्तु भट्टाजयजयारत्रैः । स्त्रीणां माल्यगीताद्यैः समायातो नृपी गृहे ॥ २३२॥ निष्कण्टकतरं राज्यं पालयन भोजभूपतिः । देवराजकुमाराय युवराजपदं दात् ।।२३३|| 14 1 11 I 1. B1, BA and B या 2 H13 B1 32 and B9 पुत्रस्य वना | 131 13 and स्वाया। 6 Bt ardds the tollowing 1. B1, Band B after this verse : हांस्ता (मा) रोमाचा मुतप्रेमविमोहिता । उला (त्या) यांत्मानो तो हदभूभिः ॥ 7. Haar 8. B1, B2 and 133 1398 z 191 anegra safannę 1. B1, H2 and Ba "ज्यम् । 10, 131 132 and B संस्कृता । 11. 131 B and 133 बच्छ[B1]लात् । 12. B1, Band 21 12, 131, 1 and 18 sadrazaqa; gå÷gazì? | 14. 131, 21:33 पात्यमानस्तु भूपतिः ।

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193