________________
१२४
भोजचरित्रे
सत्यवत्याः समायाता सार्थे मदनमध्जरी । पुत्रदर्शन सोत्कण्ठा पश्यन्ती तौ चतुर्दिशम् ||२२३ || देवराजवत्स 'राजौ दृष्ट्वा तां चातिहर्षितो । पतितौ पदयोस्तस्या' न्यस्य भूमौ स्वमस्तकम् ॥ २२४॥ सकुटुम्बस्तदा भ्रपः पृच्छति स्म निजं सुतम् । कथं राज्यस्मा प्राप्तानीता भानुमती कथम् ॥२२५॥ देवर |जकुमारोवम् नत्वा भूपपदाम्बुजम् । कथयिष्ये यदा' यूयं श्रोष्यधोयुक्तमानसाः ॥ २२६॥ देशपट्टे गतौ यावद्विवाहं भूपतेः पुरः । वृतान्तो मूलतः सर्वः कथितः स्वजनाग्रतः ॥२२७|| राजा राज्ञी समुत्थाय द्वावपि प्रस्तुताञ्जली | तौ व्यजिज्ञपतां नत्वा वृद्धायाश्चरणाम्बुजम् ||२२|| अस्मत्कुलमुद्धरितं राज्यं "चोद्धस्तिं त्वया । जीबाधितः सुतोयं मे ह्युपकारः कृतो मम ||२२६ || एवं चमत्कृता " वृद्धा दानमानेन तोषिता । सत्यवत्या निजे स्थाने स्थापिता पुत्रवत्सला ॥२३० ॥ पुत्रागमनजोत्साह विवाहं भोजभूपतिः । प्राप्य इर्ष पूर्णः सन् प्रवेशमसृजत्पुरे" ॥२३१॥ वादित्रैर्वायमानस्तु भट्टाजयजयारत्रैः ।
स्त्रीणां माल्यगीताद्यैः समायातो नृपी गृहे ॥ २३२॥ निष्कण्टकतरं राज्यं पालयन भोजभूपतिः । देवराजकुमाराय युवराजपदं दात् ।।२३३||
14
1
11
I
1. B1, BA and B या 2 H13 B1 32 and B9 पुत्रस्य वना | 131 13 and स्वाया। 6 Bt ardds the tollowing
1. B1, Band B
after this verse :
हांस्ता (मा) रोमाचा मुतप्रेमविमोहिता । उला (त्या) यांत्मानो तो हदभूभिः ॥
7. Haar 8. B1, B2 and 133 1398 z 191 anegra safannę 1. B1, H2 and Ba "ज्यम् । 10, 131 132 and B संस्कृता । 11. 131 B and 133 बच्छ[B1]लात् । 12. B1, Band 21 12, 131, 1 and 18 sadrazaqa; gå÷gazì? | 14. 131, 21:33 पात्यमानस्तु भूपतिः ।