________________
२२३
एबमा प्रस्तावः . एवं कृते सति नृपे समायातो नृपासिके । प्रहितो देवराजेन म एको व्यजिज्ञपत् ।।२११।। पुत्रौ' भोजनरेन्द्रस्य देवराजोभिधानतः । बच्छराजो द्वितीयोस्ति विज्ञापयति मन्मुखात् ॥२१२॥ देशपट्टे त्वया देव ! पूर्व निष्कासिती सुतौ । भानुमत्यन्वितावेतौ चतुरङ्गचम् नौ ।।२१३॥ श्रुतं बाल हि भूपेन करतोगमा । सर्वाङ्ग शीतलं जातं यदग्ध विरहाग्निना ॥२१॥ वपिनं पुरे चक्रे प्रमोदान्मन्त्रिपुङ्गवः । कुमारोक्तमयो' सर्व दास्यप्यन्तःपुरे जगौ ॥२१५॥ मुतसंतापदग्धानां राशीनां च मनोरथाः। पुनरागमवाामिस्तयोः पल्लविता द्रुतम् ॥२१६॥ भोजभूपः स तत्काल त्थितः सपरिच्छदः । चतुरङ्गचमूयुक्तः समस्तान्तःपुरीधृतः ॥२१७) उत्सत्र' कारयामास नगरे नगरान्तिकात् । तोरणईशोभामिश्छादितं गगनाङ्गणम् ॥२१८|| एवं कृत्वा समायातो भूप उधानभूमिषु । सबन्धुर्देवराजोपि पितुः संमुखमागतः ॥२१६| तस्य पादौ समाश्रित्य परमाद्विनयामतौ' । उत्थापा(प्या)लिङ्गयामास" वाहनस्थो धराधिपः ॥२२०॥ पुत्रश्रियं नृपो वीक्ष्य" भानुमत्यप्सरोवराम् । स्वप्नानुसारतो नाला भुक्तापि धुपलक्षिता ।।२२१॥ बरादित्तलग्नेन भानुमती विवाहिता । विवाहात्पुत्रसंयोगान्जाती हपयशो' नृपः ॥२२२॥
1, BI, Bund Rad2. UP andयस्त । B. BI, BP and B जातं । 4. B1, B- and B रोदगतकं । 5. 134, H atil Ba शि: सिक्ताः । 6. B', BF and B: भूपस्तु। 7. RI, Bantl 13° उछवं । 8. 137 नागर जनैः। । IB1, B and B3 छाद्यते । 10. B1, B Ell B नमस्कृत्य । |1. B" and B3 परम(मविनयेन तो 12, B1, He and B आलिशिता( त ? ) ममायाय । 11. II; I and [ दष्ट्वा पूष्ट्रिय भूपो। 18.
Badगालो ।