________________
१२२
भोजपरिष देवराजेन कन्थाला पादुके पादयोऽते 1 खटिकां दण्डमादाय चेदं वचनमब्रवीत् ।।१६६॥ वत्स ! वामाञ्चलं लाहि कन्याया मातुदक्षिणम् । पृष्ट्या(ष्ठा)श्चलं भानुमस्या ग्रहीतव्यं करे दृढम् ।।२००॥ हे पादुके ! नयास्माकं समुद्रतटके पुरे । एतद्वचनमात्रेण संग्राप्ता वाञ्छिते पुरे ।।२०१॥ स्थिता एकप्रदेशे ते रम्यासु वनभूमिषु । प्रमोदादिवसान् कांश्चित् स्थिताः कौतूहलेन वें ॥२०२॥ चिन्तितान् देवराजोपि फुटान खटिफया तया । रूपकान लिखयामास गजवाजिपदातिकान् ॥२०३॥ येन येन यथा दण्डः स्पृशत्येष तथा तथा । सजीवो जायते सोपि सुधादण्डप्रभावतः ।।२०४॥ एवं गजाश्व सामन्ता बहवस्तत्परिच्छदाः। देवराजो नृपः ख्यातः स्वसैन्यपरिवारितः ॥२०॥ सुखासनस्था सा वृद्धा भानुमत्यपि सा तथा। वस्त्राभरणभूषाच्या दासदासीमिराता ।। २०६।। ससैन्यश्चलितस्तावबन्धुप्रीतिमनोहरः । ग्रामाकर पुरोधानं क्रमादुल्लंघयन् पथि ।।२०७।। धाराया वनभूमीप स्थित सैन्यं महर्द्धिषु । वादियधमानस्तु देवराजः स्थितस्ततः ।।२०।। दृष्टवा सैन्यश्रियं तस्य लोका विस्मयितान्तराः । ज्ञापयन्ति स्म भूपस्प स्वामिन् ! कि कोप्यभून्नपः" ॥२०६।। भोजराजोवदत्तेभ्यो ज्ञायते नैय" किंचन | कम निश्चयं प्रेष्यं'' प्रेपयित्वा स्वपुरुषम् ॥२१०॥
1. Pland P2 मा तुद क्षणम् । 2. BT | १. Bा एवंविधाद। 4. BI, BE And B तसथा। 5. B1, avi B ग्रामागार"। BI, B and BF 'मानस्तु । 7. B1, Band B विस्मयमानसाः। 8. B1, 13* andu विशापयन्ति भूपाये। 9. B1, Be and 129 कोत्र भूपतिः । 10. 31, Bal 133 न हि । 11. B1, 134 and B निश्चयोय करिम्पामि ।