________________
पः प्रस्तावः
एतद्वचनमात्रेण समायानस्तदान्तरे ।
वत्सराजः' सदुःखात्मा यत्रास्ते भानुमत्यपि ॥ १८८ ||
सहसा पुरतोतिष्ठदेवराजो हि बान्धवः । विस्मितः पादपद्मानि नमस्कृत्य व्यजिज्ञपत् ||१८६ | बान्धव ! स्वं स्थितः कुनैतावन्ति च दिनान्यपि " | कथं क्षीणाङ्गकोत्यन्तं वेषोयं कथमीदृशः || १६० || वृद्धायाः "पद्मानम्य भानुमत्यास्तथैव च । वत्सराजवचसोपि प्रत्युत्तरमभाषत || १६१|| वत्स ! दत्ता मया म्पा सर्वेषां पश्यतस्तदा । कथितः सर्ववृत्तान्तो यावदागा हि ते पुरः || १६२ ।। सर्वेषां लङ्घनं ज्ञात्वा ह्येकविंशतिमे दिने । देवराजः स्वकन्यायाः" प्रत्ययार्थं करोत्यदः || १६३ ॥
कण्ठादुत्ता मुक्त्वाग्रे कन्था पाश्र्वप्रियाच सः । स्नानपर्व सुदेवाची" पश्चाद्भोज्यं यथेप्सितम् || १६४||
संप्राप्तं भोजनं तेषां प्रमोदात्पारणं कृतम् । चित्ते द्वावपि संतुष्टौ तौ व्यचिन्तयतामिति ॥ १६५॥
देवराजोवदद्वत्स !" यजातं वाञ्छितं फलम् ।
समसादो युगादीशः सानिध्यं गोमुखस्य च || १६६ ।। किमर्थं स्थीयते ह्यत्र कार्यभ्रंशी हि मूर्खता ।
12
पितुराज्ञा कृतास्माभिर्गत्वा वाञ्छापि पूर्यते ॥१६७॥
बन्धुनैवं समालोor's प्रयाणे कृतनिश्चयः ।
रात्रौ विलय तत्रैव प्रातस्तौ द्वौ समुत्थितौ ॥१६८॥
ts
१२१
1, B1, Bejund 13 बच्छ । 2 IIT, 132 and 3 दिनानि च । 3. B1, Bs and s पाद 431
1
Be and 15. 11, 12 and R 6. Pl, has argued auftrag of verse 294 below instead of graami ką â gre nud consequently units the तं two verses fullowing the present tube 7 B1 and 132
तिमं दिनम् B3 °तिमन्दिरं । 10. B1, B2 and Baaf
8. B1, B2 and 49. 11, 12 and Baqat 11. Be and B3 बच्छ। 12 37 and B स्थीयतामत्र । 13 131 32 and Ba एतद्वन्धुभिरालोच्य |
१६