________________
१२०
भोगचरित्र यक्षोषक शणु हे देवि ! पूर्व सचं परीक्ष्यते । पश्चादस्य करिष्यामि संयोगं बन्धुना समम् ।।१७६।। एवमस्य' परीक्षार्थ सिंहशार्दलरचमाम् । रूपं कृत्वा स यक्षेन्द्रो रात्रौ मीतिमदर्शयत् ॥१७७॥ परं कुमारः कस्यापि भयं न कुरुते हृदि । प्रत्यक्षः सत्यतो यचोभृत्स विंशतिवासः ॥१७८|| कण्ठे कन्यां करे दण्डं पद्भ्यां विपुलपादुके । खटिकां च करे कृत्वा योगिवेपः समागतः ॥१७६। पक्षो वदति वत्स" ! त्वं मत्पाघृिणु वाञ्छितम् । कन्धां गृहाण मत्सत्को चिन्तितार्थप्रदायिनीम् ॥१८०॥ पादुकाभ्यां पदस्थाभ्यां यत्रेच्छा तत्र गम्यते । खटिफया च लिख्यन्ते गजाजिरथादिकाः ॥११॥ एतद्दण्डप्रभावेन स्पृष्टाः सीभवन्ति ते । चतुरङ्गचम्युक् त्वं' परचाद्गच्छ यथेप्सितम् ॥१२॥ एवं दत्त्वा कुमाराय शिक्षा तद्वस्तु चावतम् । कुण्डे झम्पां ददौ यक्षः क्षणेनाश्यतां गतः ।।१८३॥ देवराजकुमारस्तु यावत्पश्यति विस्मितः । तावचक्रेश्वरी देवी' चलङ्गण्डलभास्वरा" ॥१८४॥ कुमारं कथयामास कथं वत्स ! पिलम्ब्यते । युगादीशप्रसादेन पूर्यन्तां त्वन्मनोरथाः ॥१८५|| देव्यास्तद्वचनं श्रुत्वा पादुके परिधाय च | कन्यादण्डौ समादाय खटिका सञ्जिता करे ॥१८६॥ चन्धुर्मे यत्र वत्सोस्ति भानुमत्यप्सरा अपि । पादु केहं तत्र मोच्यो विलम्बो नात्र युज्यते ॥१८७॥
1. B1, B2 and 3 शृणु भने । ५, BI, R and R" सत्वपरोक्षणम् । ३. 1, 2 and B३ कृत्या पश्चात्करिष्येह। 4. BIR ind 3 तदा सत्य ! 5. BA, B. and Ba "वेषे । 6. Bland बन्छ । . B1, B and ! युक्तः । ४.B1, B- and Hस्तु म । 8. BL B and H"री प्राप्ता । 10. 13 भासुरा। 11. said वाट | 12, 18, Hs and Ba पर्यन्ते से मनो। 13.01. Hind B पत्र मे बन्धुवाछोस्ति यत्र भानुमत्याप्सराः ।