SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १२६ पञ्चमः प्रस्तावः इन्द्रद से गृहीत्वा ते मिलित्वा निर्गतस्ततः । चैत्ये पुनः समागत्य नमस्कृत्यादिमं' जिनम् ।।१६४॥ प्रक्षिप्य पञ्जरे ते द्वे चैत्येशा रुझ तत्क्षणात् । सिद्धे कार्ये विवेकी ना बिलम्ब न करोत्यही ।।१६५|| शृंगस्था शृंखला मुक्त्वा बद्ध्वा पञ्जरकैस्ततः । उद्धृतो नंगरः सोपि संलग्नो याति यावता ॥१६६।। कियत्यपि गते दूरे शृङ्खलायाः करश्च्युतः । पतितः सहसास्यैव चैत्यस्योपरितः स्खलन् ॥१६७॥ देवराजः क्षणं स्थित्वा चिन्तयामास मानसे । करगोचरमायात दैवात्कार्य पृथाभवत् ।।१६८॥ यतः - किं करोति नरः प्राज्ञः शूरो वा यदि' पण्डितः । देवं यस्य छलान्वेषी (पि) करोति विफलां क्रियाम् ।।१६६।। 'वत्सराजो मम भ्राता मिलिष्यति कथं मम । भानुमत्याश्च वृताया वियोगोप्यतिदारुणः ॥१७०॥ एवं मत्वा समुत्तीर्य प्रविष्टो जिनमन्दिरे । ज्ञात्वा मरणजं कष्टमिदं वचनमब्रवीत् ।।१७१।। श्रीयुगादिजिनाधीशाधिष्ठातः ! शृणु मद्वचः । मिलिष्यति यदा बन्धुरन्नपानं तदा मुखे ॥१७२।। स्थितो जिनालये तत्र निराहारः कियदिनैः । गोमुखोस्ति झाधिष्ठाता देवी चक्रेश्वरी ततः ॥१७३|| चक्रेश्वरीपुरः सोपि" यक्षाग्रे च वचो" जगौ । लङ्घनं चात्र चैत्येहं कुहं च निये यदा ॥१७४|| अपकीर्तिस्तदा बाढं भविष्यति महीतटे । तदाग्रहात्तथा कार्य यथा कीतिर्जिनेशितुः। ॥१७॥ ___ 1. B1, B2 at Rs धर्म। 2. B1, B.End B नाम । Bt, Brand B1 "त्यपि। 4. B and B दः कार्य वृषाकनमः 13ommits thus verse: 5. B1 3 यथा: उक्तं च instead of पतः । 6. Pland ps end this Verse with प्राशः। 7. Hi and Ba (म) ५। 8. Bs and * वन्छ। ". I83 'ने। 10. BI, ARE and B तेन पक्रेश्वरी देवी। 11. B2 and B. वपन । 12. BI, Bund नेश्वरी ।
SR No.090107
Book TitleBhoj Charitra
Original Sutra AuthorN/A
AuthorRajvallabh, B C H Chabda, Shankar Narayanan
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages193
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy