________________
२१८
भोजरिये एतदागोमवदण्डाच्छापं लाहि त्वमप्यहो । मदाज्ञावरातो दुष्टे नृलोके' मानुषी भव ।।१५४॥ अथावसरमासाद्य कुमारः कोविदाग्रणीः । समुत्थाय नमस्कृत्य येन्द्रमेवं व्यजिज्ञपत् ।।१५५।। यदाज्ञा प्राप्यते स्वामिन् ! तदा व्याधुख्य गम्यते । इति तस्य गिरं श्रुत्वा हरिवंचनमत्रवीत् ॥१५६।। किं कुर्वे ' वत्स" ! स्वर्गे मनुष्यावस्थितिन हि । त्यत्समानं नरं नो चैत् पार्थाद्रीकरोति कः ॥१५७|| परं याचस्व मत्पाधिस्किचिद्रोचते तत्र । निर्लोभत्वं समादाय कुमारो वाक्यमबत्रीत् ॥१५८।। यतः-- सर्पाः पिबन्ति पयनं न च दुर्बलास्ते
शुष्कैस्तृणैर्धनगजा बलिनो भवन्ति । कन्दैः फलमुनिबरा गमयन्ति कालं
___ संतोप एव पुरुषस्य परं निधानम् ॥१५६।। संतोपात्प्राणिनां लक्ष्मीः स्वल्पापि हि सुखप्रदा। असंतुष्टस्य पुंसोपि सौख्यं कोटीश्वरस्य नो ॥१६०॥ तब प्रसादतः म्यामिन् राज्यमृद्विश्च पुष्कला । लोभादपि हि या प्रीतिः सा प्रीतिर्ने प्रशस्यते ||१६१॥" वचसानेन देवेन्द्रो न सामान्यः पुमानसौ । तथापि वत्स ! देवानां दर्शनं न हि निष्फलम् ॥१६२॥ तत्तथास्तु कुमारोबग्यदा दिशसि" वाञ्छितम् | तदा भानुमतीमेतामन्यां श्रद्धां च मेय' ॥१६३||
I.BL BE and B: पक्षाशा गच्छ रे दाटे[ Bा मनुजे । 2. BI, Band B कुमौं । 3. R1, Be and R 3 छ। 4. Bl and 13 उक्तं च Instead of पल:; B* ornity this word and has no substituter 5. Besthe verse with पवनं। . Pl and Pend it with स्तुणा कन्दः। 7. Bi ae! 112 "रि';33 ऋ०। 8, 13s adds the following alter this verses
दंत कृमि रंग यण जबधन सब रात । जनही तानि रक्षणी तक तोन्नं विस्वत ।। ममनही मातं. नदी सच्चिकालवहंत ।
गरपसनहीनुनजल बंगाहो विहरत ।। End बच्छ । 10. 13. Banग्याद दाम्ममि । 11.HIRBA समय।