________________
Re
भोजचरित्रे
सर्वे ते खनने लग्ना यावद्भवनरागृहाः | स्थितास्तदा यदा तेन भवनेन्द्रेण वारिताः || १०८ ।। पुनस्ते चिन्तयामासुः कुमाराः प्रौढपौरुषाः । जलपूर्णा या होषा परिखा स्यात्तदा वरम् ||१०६ ॥ दण्डरत्नं समादाय चक्रिणः परिखां व्यधुः । पूरमाकाशगङ्गायाश्चिक्षिपुश्च तदन्तरे ॥ ११० ॥ गृहाणि भुवनेशानां जलेनोपप्लुतान्यथ क्रोधेनागत्य तत्स्थानात् भुवनेन्द्रीय सत्वरः ॥ १११ ॥ गृहीत्वेकः कुमारस्तु' बोलितः परिखाजले । एकायुषः प्रमाणेन सर्वे मग्नाश्च ते जले ||११२ ॥
श्रुतं "सागर भूपेन सुतानां मृत्युकारणम् । दुःसहं दारुणं दुःखं वृद्धेष्वपि विशेषितम् ॥ ११३ ॥ यथा
बालस्स माइमरणं भज्जामरणं च जुव्वणारं मे | वृद्धस्स पुचमरणं तिनि विगुरुपाई दुखाई ॥ ११४ ॥ पुनः -
हा दियय" चज्जघडिओ अह वा घडिओ" सि सारखंडेहिं । पुतद्द "विओगसमये जं न हुओ खंडखंडेहिं ॥ ११५ ॥ उक्तं चगोभद्रः सगरस्तथा दशरथः श्रीमान्नृपः श्रेणिको
नागाक्षो रथिकः प्रसन्ननृपतिर्धात्रीधवः '" कोणिकः । ज्ञानाढ्य हरिभद्रसूरिमुनिपः सूरिश्च शय्यंभवः
पुत्रप्रेमणि मोहितान के गाम्भीर्यभाजोपि हि ॥ ११६ ॥
15
तदा महोदधेस्तीरे कारितं चक्रिणा सरः । योजनशत विस्तीर्ण सागरामिधमुत्कटम् ॥११७॥ सगरः सागरी कीर्तिं गङ्गाकीर्ति भगीरथः । रामस्यामिनवा कीर्तिरेका भार्या न रक्षिता ||११८||
18
1
1, B2, Bt and B 3 ख़ुनिनुं । 2 B [32] and 13: चक्रवतिसमीपतः। 3. B1, B2 and B* कुमारकं गृहीत्वा च । 4. B1 बोधि । 5 B1 32 and DJ सर्वे मग्ना जलेन ते । 6. BL, B and B a 7, B1, B2 und Baqaräft fadma: 1 8. P1 and P3 stop the verse with माइमरणं । 9. P3 omits पुनः । 10. B1 and B है। 11 B3 1 12 B1, Bt and B वियों। 13, Br omits उक्तं च । 14 B2 पतिः | 15. 131, Be and B पोजनानां बताना विस्तारं सागराभिश्रम् | 16. Bt, and B " omit this verse
1