________________
पक्षमा प्रस्तावः वर्धापनं पुरे तत्र कारित चक्रवर्तिना । प्रदर्स नाम सर्वेषां वृद्धि प्राप्ताः क्रमेण ते ||६७|| पाठिताः समये सर्व शास्त्रशस्खादिकाः कलाः" । यौवनेन च संयुक्ता' रूपश्रीनिधयोमवन् ।।९८|| यथा-- खादयतु यदपि तदपि हि मलिनं वासश्च परिदधात्वा । प्रकटीकृत लावण्यं तदपि रमणीयम् ||६६|| एकदाष्टापदे यातो यात्रायै सगरो नृपः । पुत्रदाग़दिसंधन चातुर्वण्येन संयुतः ॥१०॥ नमस्कृत्य जिनान साश्चतुर्विशतिसंख्यकान् । विम्बद्वयं च पूर्वस्यां दक्षिणम्यां चतुष्टयम् ।।१०१॥ बिम्बाष्टकं पश्चिमायां दशकं च तथोचरे । एवं संपूज्य संस्तूय वर्णयंश्च" यथाविधि ॥१०२।। संघभक्तिं च संघाचा कृत्वाचारान् यथाविधि । समायानो निजे स्थाने सगरः मंघसंयुनः ॥१०३।। कुमारा हर्षपूरेण गिरेरुत्तीयं भूस्थिताः । कीर्तनं पूर्वजानां च दृष्ट्वोर्ध्व भुवि संस्थितम् ।।१०४।। भरतेन कृते तीर्थे ।" परिखा न कृता कथम् । पश्चमारकजा लोकास्तीर्थध्वंसविधायिनः ॥१.५॥ भविष्यन्ति ततोस्माभिः क्रियते परिखोधमः । यथागम्यं भवेत्तीय विलम्बो न विधीयते" ||१०६॥ 16अधर्मेषु विलम्यः स्यात् विलम्बो बन्धुचिग्रहे । बिलम्बः परदागसु धर्मे नैव बिलम्पयेत् ।।१०७||
1. 131,BLEIt 13५ च । . 131 ट्रास्त्रशा । 3.131, al IR का कलाम् । 4.31, B2 und B: नेनापि सम्प्राप्ता। 5. Buil 1st | .R, Rand B बसने परिदया [10]यथवा । 7. 31, and 13 आरित । ४. 131, 13 and 133 सगरो राजा पात्रामा (५)प्टापद गमः BI, I. acl ! वद्य वाममात् । 10. 181, 132 and B: एतान संस्तूय संपूज्य षर्णयानी। 11. BI, Ruid I33 पो रुपः । 12. BT and B कृतं यन । 13. B1, 32 and 13५ पञ्चमः( म कालजा । 14. BI, Re and B५ यताम् । 15. Bind Badd पथा; Ba adds वनं च।