________________
११२
भोजनारित्रे मुनिराह न संदेहो ज्ञेयं' तथ्यमिदं वचः। समुदायवशादेच भविष्यन्ति मुतास्तव ||५|| आम्रवृक्षफलं चैकं तुभ्यं यद्यद्य निश्यहो । प्रत्यक्षीभूय दत्ते यागत्य शासनदेवता ॥८६॥ स्तोकं स्तोकतरं तच्च दातव्यं प्रविमध्य भोः । समस्तानामपि स्त्रीणां' सन्ततिस्ते भविष्यति ||८|| एवं श्रुत्वा नमस्कृत्य मुनीन्द्रपदपङ्कजम् । प्रमोदमे दुरो भूत्वा चक्रवर्ती गृहे गतः ||८|| निशान्ते तदपि प्राप्तं फलमानस्य चक्रिणा' । स्त्रीरत्नस्य करे दस प्रोक्त्या व्यतिकरं च तत् ॥८६॥
ध्यौ च पद्यमहिषी किमन्यासां धनैः सुतैः । एकोपि यदि मे भावी राज्यधुर्यस्तदा" वरम् १६०|| यथासिं चाबहुभिः पुरैः शोशलापकारकैः । वरमेक: कुलालम्बी यत्र विश्रभ्यते" कुलम् ||६१॥ पुनःकिं तेन जात' ! जातेन मातुविनहारिणा । स जातो येन जावेन वंशो याति समुन्नतिम् ॥६२।। उक्तं - एकेनापि सुपुत्रेण सिंही स्वपति निर्भयम् । स एव दशभिः पुत्रारं महति गर्दमी १६३॥ एवं विचिन्त्य सहसा भषयामास तत्फलम् । उत्पद्यन्ते च तद्गर्भ जीवाः पष्टिसहस्रकाः ॥६४|| राझ्या गर्भस्थजीवेषु वर्धमानेष्वहर्निशम् । जलोदरमिवोत्पन्नं जठरं जातवद्गुरु ||९|| पूर्णवहस्सु सुषुये भत्कोटकसमान सुतान् । निर्वात स्थापितास्तेपि धृतप्लुतस्तान्तरे" ॥६६॥
1. BI, Bal 133 यथा। 2, 31, R and 1. अब रात्रो यदा तुम्मे फलक चायबमाजम् । 3. B E and B सविमज्य च । 1.1, Banti |" जीणां पप्टिसहस्राणां । 5. 81.Band BHदान्मे । 6. 131. 13- und 13 तत्तपा। 7. Band B. फसच्चकतिना। ४. 11, 132 and 133 किमन्यत्रंभिः । ५. BI, Bund Rs घोरेय तद् । 10. B1, "विश्रमते11. विधामते । 11. Bimits this verse as well as the next | 12. II and B जासु । 1:1. P1. and Pastop with fमही। 14. 131, B2 and B मनसा। 15. 131, B. and B पूर्ण विनय प्रसर्व। 18,BB and B3 रन च।