________________
एञ्चमः प्रस्तावः सर्वा अपत्यहीनास्ताः स्त्रीणां दुःखमिदं महत् । संतानेन च या होनास्ता हीनाः सर्ववस्तुभिः ॥७४|| यथादिनं दिनकरं विना वितरणं विना वैमवं महत्वमुचितं विना मुबचन विना गौरवम् । सरः सरसिज विना धनमरं विना मन्दिरं कुलं तनुरुहं विना श्रयति नैव सटीकताम् ||७|| पुन:दिगम्बरं गतवीडं जटिलं धूलिधूसरम् । पुण्यहाना न पश्यन्ति माधरामेवात्मजम् ॥७६।। उक्तं चतं मन्दिरं मसाणं जत्थ न दीसंति धूलिधनलाई । निवडनरईताई तिदुन्निणो डिभडिभाई ॥७७।। एवं विचिन्त्य बहुधा दुःखपूरितमानसः । उद्यान वनभूमीपु गतः सगरभूपतिः ॥७॥यथाजने रतिस्तु रक्तानां विरक्तानां बने रतिः। अनवस्थितचित्तानां न जने न बने रतिः ॥७६| दृष्टस्तु मुनिरुद्दाम केवलज्ञानभास्करः। अयोध्यायां समायातो भन्यसत्वान् विरोधपन् ॥८॥ नमस्कृतो सनिस्तेन सगराख्येन चक्रिणा' । देशनान्ते च विज्ञप्तः स एव मुनिपुङ्गवः ||८|| स्वामिन् ! सन्तानहीनस्य निष्फलं जीवितं धनम् । भगवन् ! मम किं' सूनुभविष्यति न वाथवा ॥२॥ मनिरप्याह भो भद्र ! पृच्छस्यादरतो यदि । सुताः पष्टिसहस्राणि भविष्यन्ति तवालये" ||३|| सगरोप्याह हे स्वामिन् ! सुतस्यैकस्य संशयः । कृतः पष्टिसहस्राणि कौतुकं वर्तते मम ||४||
1. BI, Band B संताने यो नरो होन: स होनः सर्ववस्तुना। 2. Ba उक्न र-instead of यथा। 1. ! and B2 PM + 132 133 पति रुउंति पुति याई दोभिन्निहिं भरूआई [ जच्छे होम नोशंतोपनम् । 5. B°ने । 6. BI, Bh and 133 मुनिसंही। 7. BI, y and
B सगरपक्रवर्तिन।। 8. 13113 11l Bih म 9.तश्चक्रिणा। 10. BI, B and Bहीमोय विफलं । 11. Binal 1: कथ्य[1344]नां भगवन । 12. 131 And B षा न हि । 13. B1, B2 and 13 यदि शस्मि सादगा। 14, BIBPanel B तब गई। 15, B1, B and B प्रोफता।