________________
... भोजचरित्र 'चला लक्ष्मीरचलाः प्राणाश्चलं रूपं च यौवनम् । चवलेतीव संसारे धर्म एकोस्ति निश्चलः ॥६३।। चक्रिणा घातिकर्माणि घानितानि पुरा भये । जिताश्चारित्रखड्गेनाप्यन्तरङ्गाश्च वैरिणः ॥६४॥ भावनायाः प्रमाणेन शुक्लध्यानम्य योगतः । संज्ञान मेवाहानं मारित्रण तपो बिना ॥६५॥ स्फुरदुन्दुभिनादेन विषुधैः पञ्चवर्णजाः । पुष्फ(प)पृष्टी रत्नपृष्टीश्चक्रे केवलिसत्कृतिः ॥६६॥ दशेन्द्रा देवलोकस्य" चन्द्रसूर्येन्द्रयुग्मकम् । द्वात्रिंशद्वयन्तरेन्द्राश्च विंशतिर्भुवनेश्वराः ॥६७॥ इन्द्रा एते चतुःपष्टिः शचीभिः परिवारिताः । दिक्कुमार्यश्च सम्प्राप्ता गन्धर्वाः किन्नरादयः ।।६।। गीतनृत्यादिवादित्रैः कृतकैवल्यकोत्सवः । भरतेशो जगादेवं "सौधर्मेन्द्रस्य चाग्रतः ॥६६|| चैत्यं विश्रामसंस्थाने श्रीयुगादिजिनेन्द्रजम् । विद्यते श्रीपुरस्थाने तस्य चिन्ता तवैव हि ॥७०|| तथास्त्विनि वचः प्रोक्त्वा हरिः सौधर्ममाययो । तस्माद्दिनादद्य यावत् शुश्रुषा क्रियते मया ॥७॥ पश्चाशत्कोटिकोटीक सागरेपु गतेष्वहो । द्वितीयस्तीर्थकुन्जज्ञ नाम्ना श्रीअजिनो जिनः ।।७२।। तस्मिन्नवसरे जातश्चक्री सगरनामकः ।
चतुःषष्टिसहस्रान्तःपुर्यस्तस्य च जज्ञिरे" ||७३।। 1.p3 adils यतः-मंझरागजल- belire tus vctse; II and arrl नः । 2, Bलमी । 3. stops the verse with प्राणाः । 1. 131 से रूप, 3 जीवित । 5. Bl and B चलारलेषु[Bय 16. IBud BA हि। 5.31 danlB चारित्रसुतपं। 8. BL att! B2 जम् ; [ ABI, B aid केवली महिमा कृता ! 10. BI, Bund BH देवलोकाश प्राप्ता । 11. B', BRIEF °वादिवानलिकान्छवः । 12. 13 सू। 13. !! Be And I यथास्तु वा तन [IBI कृत्व।। 14. 111, 132411137 गुभूपाक्रियतेस्माभिस्तहिनादा चावतः । 15. 133 गल्लक्ष। 16. 131, 13 and 13. साटिना । 17. B, sund I alग । 16. BI, Ra1 13: अनःगुरीभिरावृत्तश्चनु पण्टिगहलमाः ।