________________
पञ्चमः प्रस्ताषा
१०६
अथ निधिः-- नेमप्पे'१ पंहुआ। २ पिंगमा ३ सम्मायण मह पउमे ५ कालेय ६ महाकाले७ माणवगमहानिही संखे । रत्नानि सेणावाप्रमुखानि" ॥ अन्तःपुरीचतुःपष्टिसहस्राणि गृहान्तरे । ज्ञेयाः पिण्डविलासिन्यः सपादलनमानकाः ।।५७॥ लहाश्चतुरशीतिश्च रथसद्दजवाजिनाम् । कोठ्यः षण्णवतिर्जाता प्रामपत्तिजस्पच ॥१८॥ "वासप्ततिः सहस्राणि बेलाकूलतटस्य च । अष्टादश च कोव्यः स्युलाससंबद्धवाजिनाम् ||६|| एवं राज्यश्रियं प्राप्य श्रीमदभरथचक्रिराट् । निषिष्टोस्त्यन्यदा स्थाने घेकदा स्नानहेतबे" ॥६०|| आनखं चाशिखं रूपं दृष्ट्वा दर्पणमध्यगम् । फाल्गुने पत्रहीनं च यथा वृक्षशरीरकम् ॥६१॥
(तद् )दृष्ट्वा चक्रवर्ती तु जातो वैराग्यरङ्गभा" । हृदये चिन्तयामास धिपं यौवनं च धिक् ॥६२||
1. 31 निश्यः; नवनिधानानां नाम कह ई। 2. 131, I and B3 निसर्प | 3. B1 पंड्य: B2 "यए: 13: विण्डयए। 4. पिङ्गल ।, B महा। 6. 31 काले । 7. 131, Ise and
* मागवगे महानिहि संग्डे 10। 8. Pt onils this wured; B३ अप चउबरतनाम | 9. 31, 32_und 83 सेणाव[B वा] १ मामाबई 13 वाई २ गोहि[Ba हिय] गय: लुरि[I]प ५ वतिय [Bा बड़ति; 1 वडि६ हाय ७ चर्मर छत्र९ चम्म १० मणि ११ कागणि १२ खड्ग [A4 ; 137 litra ATA? [ B' anul 19 do not number the items ] 1 10, B1, 13° and B गजानां च रचानां च चतराचीनिलक्षतः । 11. ISBAnucl यामाणां च पदानां च [i and B पदातीना | कोटीनां पण्णवपि । 19. BE BAnd 3 दि । 1: BI, Baid HA 'ति । 11, 131,13" and B तटानि। 15. BLE und B° मष्टादग्रस्तु(तु)कोटीनां लामबद्धतुरंगमाम् । 11. HI, Band B एवंविधा अ राज्ययोभो( )मता भरमचक्रिणा । 17. B1, B2 and Bएकदा स्नानहेन्वये प्रविष्टः स्नानमण्डगे। 18. 131, Band B वक्षस्तथा तनुः । 19, 31, B* and 13# 7/989: 1 20. US, 134 and 13% add the following alter this verse:-991[13 3 उक्तं च]--दरागजलबुञ्ज उबमें 1B- the verse storys here] जोगिए अलविदुरचर्क | जुम्वोयण गन्त्र [[33 व ]गमन्निम पागजीन 1 किमयं ( किमिदं । न म । Balls true store wers : सिमरायणहारी बलदेबो तय कमवा रोमा । संहरिया हर्यावहाणा का गणणा गरलगाम ।।