________________
भोजचरित्र अवाप्य पशम शान' पुण्डरीक धरोपरि । संपूर्ण पूर्वलकं । प्रपाल्य वरणं वरम् ॥४६॥ निर्वाणानसरेप्यत्र प्राप्तः श्रीपुरपसने । सहस्रचतुरशीत्या मुनिभिः परिवारितः ।।४७} लपत्रितयसाचीभिः क्षामना प्रविधाय च । गत्वा च सद्रिः शृङ्गे सहस्रदशसाधुयुफ ॥४८|| चतुर्दशेन भक्तेन बद्धपद्मासनस्थितः । ययौ भोपपुरीं तत्र शुभभ्यानपरायणः ||४|| षट्पश्चाशदिक्कुमार्यश्चतुःपष्टिः सुराधिपाः । चक्रुर्निर्वाणकल्याणं चतुबनिकायकाः ॥५०॥ फियदिनैः समागत्य भरतेनाथ चक्रिणा | कारितः श्रीपुरस्थाने प्रासादोयं महापृथुः ॥५१॥ विश्रामस्थानकं ज्ञात्वा श्रीयुगादिजिनेशितुः । प्रतिमा स्थापयित्वात्र गतो ह्यष्टापदे गिरौ ॥२॥ गन्युतित्रयमानोच्च प्रासादं हि" हिरण्मयम् । चतुरं चतुशाल चतुर्विशतिना(का)न्वितम्"||५३|| कारयामास सश्रीकं प्रासादं सुमनोहरम् । श्रीमसिहनिषिधाई संपत्कोत्पनिकारकम्'' ||४|| कारयित्वा पसौ चक्री श्रीमद्भरथनामकः । गत्वायोद्ध्यापुरे राज्यं षट्खण्डानामपालयत् ॥५५॥ चतुर्दश च रत्नानि भाण्डागारेस्य जज्ञिरे । निधानानि नवैतानि करे जातानि तत्क्षणम् ॥५६॥
1. BI, B2 and | पञ्चमं ज्ञानमा[BI संपन्न । 2. Bk. It and 133 लक्षक चारि निर्मलं समः । 8. BI, BP and 3 बना मोक्षनधूम्त [131 and 2 त] शुभष्मानववारमतः । .. BI, Bp and Is देवेन्द्राणां चतुःषष्टिः सप्पन्नदिय मारिका: 15. कायिनि । H. BI, B. and भरपच[ B1 and B: चक्रवर्तिना 1 7. BI, I and I3 सविस्तरम् । ५. Bl and 13 जिनेश्वरीम् । ३. 131. B and II तं । 10. I uld P५ °तिक भुजम् । 11. B1, B2 and I सि[B संघ; 83 सिंघनिषद्याप्रासादं सथी सुमनोहरम् ।।2. 131 132 an Eनरंन्द्रेण भग्य चक्रवतिना । 13, 21, Banrl 1 गत्वा महें निज राज्यं पट्म्य पदम्ब भव्यते । 14. Blind IB मञ्जूषाकुरसरिस्त ताटे ।