________________
पञ्चमः प्रस्तावः यदि शक्तिस्तवास्तीति भपकारं तदा करु । संनद्धः स पुमान् सयः परोपकरणक्षमः ॥३४|| दवा शिक्षा निजभ्रातः स्वमाहुबलपूरितः' । नारशालालग्नो ददौ झम्पा महोदधौ ॥३५॥ लग्नः सन् शृङ्खलादेशे गतो दूरे कियत्यपि । सावत्प्रासादम्पृकाग्रे विलग्नादर्शि' शृङ्खला ॥३६॥ आश्चर्य देवराजस्य जलधौ चैत्यसंस्थितम् । दृष्ट्वापूर्वमिदं स्थानं पश्चान्मोचामि' शृङ्खलाम् ॥३७|| विमश्येदं गतश्चन्ये पारदर्भगृहात । श्रीयुगादिजिनस्तावदृष्टः पद्मासनस्थितः ॥३८|| एकचिन तीर्थेशं यावदाधं स्तथीति सः । एका स्त्री तावदायाता वृद्धा काचिन्मनोहरा ।।३६।। तां रष्ट्वा देवराजोवग मातः ! कथय कारणम् । अगाधजलधावेतस्केन चैत्यं विनिर्मितम् ॥४०|| एतच्छुत्वावदद् वृद्धा सर्वा" मूलादिमां कथाम् | हे वत्सैकाग्रचिरोन श्रोतव्यं मदचस्त्वया ॥४१॥ श्रीयुगादिजिनेन्द्रस्थ प्रव्रज्या सरे तदा । भरथाधा चभूचुस्ते" शतमेकं तनू भवाः ॥४२।। क्षात्वा युगादिदेवेन सर्वेषां च पृथक् पृथक् । सर्वे जनपदा दत्ता" विभज्य स्वयमेव हि ॥३३॥ अयोध्या भरते तक्षशिलां बाहुबलिन्यपि । . नामानुसारतोन्येषां देशानपि ददौ मुदा ॥४४॥ दत्त्वा संवत्सरं यावद्दानं श्रीनाभिनन्दनः । दीक्षामादाय विच्छत् कृत्वा कर्मक्षयं ततः ॥४५॥
1. B1, BP and B' बुद्ध्वा सावाबाहभिः। 31,BE oil 133 शृङ्खलालग्नमानस्तु । B. Bi and B दृष्ट । 4. 181 and 13: "मुञ्चामि । 5. BI, Fail B यो विनिर्मितः 1 6. BE, Usaid Bएवं श्रुत्वा नतः प्रोत्रं वदा । 7. III, RIL 13 धूयतां । 8. B1, B2 and B दोक्षाया .. BI,P and B भरथ- बाबली मुख्याः । 10. IBI, and B3 दत्तानि सर्वदिशामि । 11. 131, and Bअन्यपां यद्यथा दत्त तत्तथानामदेशनः। 1', BIF and Ba विस्तारै।