________________
भोजचरित्र ततस्तद्भाग्यसंयोगात्सार्थवाहो धनञ्जयः । पूरयन्नस्ति चोहित्थं दृष्ट्वा तावपि समिती ।।२३।। धनञ्जयेन वो पृष्टौ युवाम्यां कुत्र गम्यते । कृतः स्थानात्समायातौ भवन्तौ कारणं किमु ॥२४॥ तावाहतुश्च सार्थेश ! ह्यावां वैदेशिको नरौ। साहाय्यात्तव पश्यावो द्वीपान्तरगतों श्रियम् ॥२५॥ सार्थेड्वदति भो' भद्रौ ! युवामयापि चालको । जलान्तमय सुखं संदहा पले पई ।।६।। अर्भकावृचतुश्चिन्ता न कार्या सार्थवाइ भोः ! वेलायामागमिष्याव आवां कार्ये तवैव हि ॥२७॥ हसिन्वा सेवका ऊचुः श्रुत्वा तद्वचनश्रियम् । सार्थेश ! कुरु सार्थीयों" दिनमप्यतिवायते ॥२८॥ वाहने तौ' समारूढौ सार्थाधीशस्य चाज्ञया । पाथोधौ पूरितः पोतः पवनाद्याति चोत्सुकः ॥२६॥ कियद्मिस्तु दिनैर्गच्छन् वाहनस्तु महोदधौ । स्तम्भितो वाइकैः पुम्भिः धावाभीतमानसः ॥३०॥ लग्ना नाकारमद्धत सुवाते सति ते पुनः" ।। एकोथ सहसा यातो द्वितीयो निस्सरेमहि ॥३१॥ खिन्नाः खेदपरा जाताः कथंचन न निस्सरेत् । मन्यन्ते बहुलं भोगं स्वगोत्रजमरुत्ततेः" ||३२||" श्रेष्ठ्य चे देवराज ! त्वं पूर्वोक्तं वचनं स्मर | त्वद्वाक्ये मम संदेहो न मे(च) भावी कदाचन ॥३२॥
1.BLE and R प्रोहण[111 णः] पूर्यमाणास्तु । 2. 31, Band Ba Tोपडोपान्तर: । 3. यः। 4. 19, Band 133 मार्थेशो वदतै । 5. 31 and B: भ्रमण(णे) जलमार्गण। 6. B1, Barl 133 साथै तान । 7. B1, B. anti In 'नेन । 8. B1, Be and B कुवातादातभीतिप्तः । 9. B1, Be and !! पुनः मुनातकं ज्ञात्वा लग्ना नारंगमुदधतम् [11 धुतम् सम्]। 10. B*, Rs End B3 भोगभागादि मान्यन्ते देवानां स्वस्वगोत्रज्ञाम [ Bा जम् ] 1 11. B adds the following niter this verst: 39 -
भाता देवान्नमस्यन्ति नपस्कुर्वन्ति रोगिणः ।
निर्धना विनयं यान्ति युद्धा नारी पतिवमा ।। 12. B1, Band Bअतः परं च । 13.BI नाम ।