________________
पञ्चमः प्रस्तावः
चन्द्रसेनेन भूपेन प्रहिता अन्यदा नराः । उत्सुका मिल'नायेयुर्भोजस्य प्रान्तिके क्षणात् ॥११॥
भूपोद्याप्यस्ति संसुप्तः कथितं मध्यवर्तिभिः । उत्सुकान् पुरुषान् ज्ञात्वामात्यैरेवं विचिन्तितम् ||१२|| पथा'बालको नृपतिश्चैव गुरुः सिंहोथवा रिपुः ।
कुन्दः स्थिन को आप ॥ १३॥
तत् किं कुर्मोनामात्या यावदेवं विचिन्तयन् । तावत्कुमारौ भूषस्य क्रीडन्तौ समुपागती ||१४|| अमात्यaatent at गतौ यत्रास्ति भूपतिः । प्रयुद्धस्तद्वचः श्रुत्वा कुर्वश्वित्ते धर्ना रुवम् ॥ १५ ॥ केन दुष्टात्मना जागरूकोहं निर्मितः चणात् । यावत्पश्यति कृष्टासिस्तावष्टौ कुमारको ' ॥१६॥ अम ( व १ ) ध्याविति भूपोदात्पुत्रयो देशपकम् | या क्षेत्रे मदाशास्ति कार्या तावस्थितिर्न हि ||१७আ पदन्द्रस्याप्सरोमध्ये भानुमत्यस्ति नामतः । तामानीय समेतव्यं नान्यथा दृष्टिगोचरे ॥ १८॥ पितुः शिक्षावतो वाचं' शीर्षे यारोप्य तत्क्षणात् । पाणिना खङ्गमादाय निर्गतौ कि ||१६|| गरबा मात्रन्तिके नवा तौ व्यजिज्ञपतामिति" । दाताज्ञायाः प्रमाणार्थमावान्यां गम्यते पुनः ||२०|| गच्छतः पथि सोमाली भि(खि) घेते नोष्णशीततः । तृषापीडमानौ तौ कातरत्यं न गच्छतः ।। २१ ।। बाल्येपि वर्तमानौ तौ महासाहसशालिनौ । मार्ग संप्राप्ती समुद्रतटके पुरे ||२२||
10
१०५
1. B1 and 132 मिली। 2. B1 102 and B3 प्रातके क्षणे । 3. [31] and B उच्छ; B° उच्छु। 4. B" उषतं च instead of यथा । 3. BI A and B कोटयन्तो समागती। 6. BI Band | कुमारमति ! भान्मति ! 7 BIB and B3 स्नेहीभूद्रोषवारणः । 8. 31, Be and B तथापि नृपतिः कोपात्तयोः । 9. Band B3 आणिषापि (माशोदश्वपि १ ) तुर्याचां 1023 32 and 135 गतो तो मानुपादान्ते नमस्कृत्य व्यजिज्ञपन ।
4
B