________________
पञ्चमः प्रस्तावः कियत्यपि गते काले जलधेमध्यमागतम् । तवैत्यं वत्स ! जानीहि पृच्छायास्तेद उत्तरम् ॥११॥ एतदाख्यानकं तत्र चैत्यस्योत्पत्तिमूलजम् । तयाप्सरोवृद्धयोक्तं देवराजस्य चाप्रतः ॥१२०॥ सद्गुणं सस्वरं कान्तं सलावण्यं मनोहरम् । चैत्यमध्यस्थितं बालं दृष्ट्वा जाता दयापरा ||१२१॥ साप्ययोचत्कुमाराने शृणु रूपत्रियों निधं ।। त्यज देवकुलं तिष्ठ प्रच्छलो मद्गृहान्तरे ।।१२२|| कुमारोवकिमम्मे ! त्वं भाषसे भीतिकृद्वचः । देवो वा दानवः कोस्ति यस्य भोतिर्निगते' ॥१२३॥ देवेन्द्रस्याप्सरा अस्ति नाम्ना भानुमतीति सा । मत्सुता प्रेक्षणे नित्यं नरे द्विष्टा समेष्यति ||१२४॥ रूपाधिकं नरं दृष्ट्वा विशेषान्मारयत्यसौ । एवं मत्वा सुता" मे त्वं तिष्टैकं कोणके क्षणम् ॥१२॥ देवराजो वचः श्रुत्या दृष्टोत्यन्तं स्वमानसे । एषा भानुमती नूनं भूपेनाभाषिता पुरा ॥१२६।। पूजोपकरणं कृत्वा पृजायै स्वकरे विभोः" । तामायान्ती" स विज्ञाय कपाटान्तरके स्थितः ॥१२७॥ तावन्नपुरझंकारैर्भानुमत्यप्युपागता। संप्रदायेन संयुक्ता स्त्रीणां वृन्देन चाता ।।१२।। प्रविष्टा गर्भगेहे' सा ददर्शाहन्तमर्चितम् । नूनं नरेण केनापि पुजितोयं" दुरात्मना ॥१२६।।
1.1, Band B°तः । १.BI,Band B चत्योयं वच्छ !।Bi, Y: and R3 मूलतः । 4. B1,139 an B कथित देवराजाने अप्सरोव दवा ता । 5. BLY and B निधिः । 6. Bunt : भौतिक वनः; B2 सप्रीतिक वनः । 7.31, and 13 दानवो वापि विभीतिः कस्य कथ्यते । 8. I31, Ba and B: दृष्टा । 9. BI,Rand B3 सुनी। 10. B1, Ba and Ba दावा महोस्वा जिनमचितः। 11. IRI, ReaIRED आगच्छन्ता । 12. BI, I and 131 गर्भगेहें प्रविष्टा। 13. 131, 13 and [B "मो।