________________
भोजचरिने एवं निरूप्य सा वाला यावत्पश्यति सम्मुखम् । कुमारो रूपवांस्वायदृष्टः कन्यकया तया ।।१३०॥ घृतवैश्वानरन्यायाज्ज्वलिता कोपबहिना । दृष्टमात्रः कुमारोयं भस्मसाळापतः कृतः ॥१३॥ गीतनृत्यादिकं कृत्यं कृत्वा प्राप्ता दिवौकसि । तमैचदागता वृद्धा कुमारं मस्मसात्कृतम् ।।१३२।। पश्चात्तापपरावृद्धा महादुःखप्रपूरिता । विलापं कुर्वती वक्त्रं चिन्तयामास मानसे ।।१३३।। पुत्रादभीष्टो मे बालः केनोपायेन जीव्यते । निश्चित्यैवं गता वृद्धा सौधर्मेन्द्रस्य संनिधौ ॥१३४॥
तोपानानि गुणाति कलान्यावाग तत्क्षणम् । दौकितानीन्द्रभूपाने सुगन्धात्सोपि हष्टहत् ॥१३॥ जातीभिश्चम्पकाद्यैश्च बकुलैः स्वर्णकेतकैः । शतपत्र श्च मरुकैर्दमनायैः सुगन्धिभिः ॥१३६॥ इत्यादिभिः शुभैः पुष्पैः प्रीणितो देवताधिपः । संतुष्टः प्राह वृद्धायै वरं वृणु यथेप्सितम् ॥१३७।। ईदृग्विधां गिरं श्रुत्वा वृद्धा जाना प्रमोदभाक् । . देवराजस्य वृत्तान्तं हपंग्रे मूलतोवदत् ।।१३०॥ गुणरूपनिधिलः समायातो जिनालये | भानुमत्या नरद्वेषाच्छापतो' भस्मसात्कृतः ॥१३६।। यदि तुष्टोसि हे देव ! तदा जीवापयाङ्गजम् | पश्चात्तापोस्ति मे तस्य नेन 'विज्ञपयाम्यहम् ॥१४॥ कृपापरो वदेदिन्द्रस्तदेदं लाहि मेमृतम् । सिञ्चनीयं त्वया भस्म जीविष्यति स बालकः ॥१४॥
1. B1, Band Bाण कीगार: मापन भरमसान, ५. 131. Rand B* पंच परि. स्पज्य | 3. HI BRIT BH[B iti 1राचा)]भादाप्टमानमः । 4. B1, 13 anul 13) पेन । 131, Ite and Bमें। 0.111, 13 and | विषा । 7.1 2 1 BA जोवयिष्यति बालकम् ।