Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith
View full book text
________________
पः प्रस्तावः
एतद्वचनमात्रेण समायानस्तदान्तरे ।
वत्सराजः' सदुःखात्मा यत्रास्ते भानुमत्यपि ॥ १८८ ||
सहसा पुरतोतिष्ठदेवराजो हि बान्धवः । विस्मितः पादपद्मानि नमस्कृत्य व्यजिज्ञपत् ||१८६ | बान्धव ! स्वं स्थितः कुनैतावन्ति च दिनान्यपि " | कथं क्षीणाङ्गकोत्यन्तं वेषोयं कथमीदृशः || १६० || वृद्धायाः "पद्मानम्य भानुमत्यास्तथैव च । वत्सराजवचसोपि प्रत्युत्तरमभाषत || १६१|| वत्स ! दत्ता मया म्पा सर्वेषां पश्यतस्तदा । कथितः सर्ववृत्तान्तो यावदागा हि ते पुरः || १६२ ।। सर्वेषां लङ्घनं ज्ञात्वा ह्येकविंशतिमे दिने । देवराजः स्वकन्यायाः" प्रत्ययार्थं करोत्यदः || १६३ ॥
कण्ठादुत्ता मुक्त्वाग्रे कन्था पाश्र्वप्रियाच सः । स्नानपर्व सुदेवाची" पश्चाद्भोज्यं यथेप्सितम् || १६४||
संप्राप्तं भोजनं तेषां प्रमोदात्पारणं कृतम् । चित्ते द्वावपि संतुष्टौ तौ व्यचिन्तयतामिति ॥ १६५॥
देवराजोवदद्वत्स !" यजातं वाञ्छितं फलम् ।
समसादो युगादीशः सानिध्यं गोमुखस्य च || १६६ ।। किमर्थं स्थीयते ह्यत्र कार्यभ्रंशी हि मूर्खता ।
12
पितुराज्ञा कृतास्माभिर्गत्वा वाञ्छापि पूर्यते ॥१६७॥
बन्धुनैवं समालोor's प्रयाणे कृतनिश्चयः ।
रात्रौ विलय तत्रैव प्रातस्तौ द्वौ समुत्थितौ ॥१६८॥
ts
१२१
1, B1, Bejund 13 बच्छ । 2 IIT, 132 and 3 दिनानि च । 3. B1, Bs and s पाद 431
1
Be and 15. 11, 12 and R 6. Pl, has argued auftrag of verse 294 below instead of graami ką â gre nud consequently units the तं two verses fullowing the present tube 7 B1 and 132
तिमं दिनम् B3 °तिमन्दिरं । 10. B1, B2 and Baaf
8. B1, B2 and 49. 11, 12 and Baqat 11. Be and B3 बच्छ। 12 37 and B स्थीयतामत्र । 13 131 32 and Ba एतद्वन्धुभिरालोच्य |
१६

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193