Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 118
________________ भोजचरिने एवं निरूप्य सा वाला यावत्पश्यति सम्मुखम् । कुमारो रूपवांस्वायदृष्टः कन्यकया तया ।।१३०॥ घृतवैश्वानरन्यायाज्ज्वलिता कोपबहिना । दृष्टमात्रः कुमारोयं भस्मसाळापतः कृतः ॥१३॥ गीतनृत्यादिकं कृत्यं कृत्वा प्राप्ता दिवौकसि । तमैचदागता वृद्धा कुमारं मस्मसात्कृतम् ।।१३२।। पश्चात्तापपरावृद्धा महादुःखप्रपूरिता । विलापं कुर्वती वक्त्रं चिन्तयामास मानसे ।।१३३।। पुत्रादभीष्टो मे बालः केनोपायेन जीव्यते । निश्चित्यैवं गता वृद्धा सौधर्मेन्द्रस्य संनिधौ ॥१३४॥ तोपानानि गुणाति कलान्यावाग तत्क्षणम् । दौकितानीन्द्रभूपाने सुगन्धात्सोपि हष्टहत् ॥१३॥ जातीभिश्चम्पकाद्यैश्च बकुलैः स्वर्णकेतकैः । शतपत्र श्च मरुकैर्दमनायैः सुगन्धिभिः ॥१३६॥ इत्यादिभिः शुभैः पुष्पैः प्रीणितो देवताधिपः । संतुष्टः प्राह वृद्धायै वरं वृणु यथेप्सितम् ॥१३७।। ईदृग्विधां गिरं श्रुत्वा वृद्धा जाना प्रमोदभाक् । . देवराजस्य वृत्तान्तं हपंग्रे मूलतोवदत् ।।१३०॥ गुणरूपनिधिलः समायातो जिनालये | भानुमत्या नरद्वेषाच्छापतो' भस्मसात्कृतः ॥१३६।। यदि तुष्टोसि हे देव ! तदा जीवापयाङ्गजम् | पश्चात्तापोस्ति मे तस्य नेन 'विज्ञपयाम्यहम् ॥१४॥ कृपापरो वदेदिन्द्रस्तदेदं लाहि मेमृतम् । सिञ्चनीयं त्वया भस्म जीविष्यति स बालकः ॥१४॥ 1. B1, Band Bाण कीगार: मापन भरमसान, ५. 131. Rand B* पंच परि. स्पज्य | 3. HI BRIT BH[B iti 1राचा)]भादाप्टमानमः । 4. B1, 13 anul 13) पेन । 131, Ite and Bमें। 0.111, 13 and | विषा । 7.1 2 1 BA जोवयिष्यति बालकम् ।

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193