Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith
View full book text
________________
चतुर्थः प्रस्तावः
तावत्कन्या स्वलज्जातो वस्त्राभ ( व१)रणपूर्वकम् । सखीभिः सपरीवारा गता गर्भगृहान्तरे ||४०६ || राजा शुकं समादाय सहर्षः सैन्यमागतः । प्रशंसां शुकराजस्य कुरुते स्म मूहुर्मुहुः ||४०७ || राजवर्गीय लोकाग्रे कथयामास भूपतिः । शुकराजो मया प्राप्तो नूनं चिन्तामणीसमः || ४०८ || कन्या जिनार्चनं कृत्वा स्नेहाकुलितमानसा । शून्यचित्ता गृहे प्राप्ता सखीभिः परिवारिता ||४०६ ॥ विकृतां विह्वलां कन्यां ज्ञात्वा त्रैलोक्यसुन्दरी । पृच्छति स्म सखीवर्ग पुत्री ' चिन्तातुरा कथम् ॥ ४१० ॥ तद्वचान्तं सखीदिष्टं ज्ञात्वा राज्ञी न्यवेदयत्" | भूपतेरग्रतः प्रायोभिप्रायं स्वसुताकते ॥ ४११ ॥ भूपेनोक्तं ततो भव्यं जातं मन्ये हृदीप्सितम् । "करस्खलितघृत्पूरं पतितं शर्करोपरि ||४१२ || उग्रसेनस्ततो राजा सुतापा णिग्रहोत्सुकः । चन्द्रसेननृपस्थान्ते जगाम' सपरिच्छदः ||४१३ || चन्द्रावतीपतिस्तावद्दष्ट आस्थानमण्डपे । चामरैर्वीज्यमानस्तु वत्रेणालंकृतः स्थितः || ४१४ || सरसाः सगुणाः सौम्या वामदक्षिणयोर्बुधाः । अनेकमन्त्रिसामन्तालंकृतो दृष्ट उन्नतः ||४१५|| उग्रसेनः सभामध्ये संनिधौ यावदागतः । तावच्चन्द्रावतीशोषि प्रोत्थितः संमुखस्ततः ॥ ४१६ || "
स्नेहेन च समालिङ्गय नमस्कारपुरःसरम् | प्रेम्ले (म्) कस्मिन्विष्टरेपि निविष्टं भूपतिद्वयम् । ४१७॥
दछ
1. B3 °च॑ । 2, B1, B2 and BJ च। 3 B1 B and B3 कम्पयत्येव । 4. B',
1
B° and Ba °ते च । 5. P1 and P: पुत्रि । 6. B1, Band B नृपायतः । 7 RI, B and 33 कथयामासभिप्रायं सुताया यन्मनोगतम् 8 B1, Ba and B करा" । 9.13 1 2 and R& गछति । 10. Bt and Ba म्याः पण्डिता वामदक्षिणे 11 संनियो। 12 Ba omits this verse, but repeats the next verse
Bi and B: पाववापाति

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193