________________
[ अथ पञ्चमः मस्तावः ]
ईग्विधा च राज्यश्रीर्भुज्यमानो निरन्तरम् ।
दीने पोदापयद्दानं श( स ) त्रागाराण्य मण्डयत् ॥ १ ॥
"
अन्तःपुरस्थितो भूपः कियद्भिर्दिवसैस्ततः । राज्यश्रियं पालयन् समास' नाम राज्ञी सगर्भा संजाता नाम्ना मदनमञ्जरी । यत्नतः पाल्यमानास्तु पूर्यन्ते दोहदाः पुनः || ३ || परिपूर्णेर्दिनैर्जातः शुभग्रह निरीक्षितः । बच्छराजोजो नाम्ना' ववृधेसौ दिने दिने ॥ ४॥ देवराजष्टवर्षीय वोभूत्पञ्चवार्षिकः । अतीव वल्लभौ राज्ञः " दिप्तावध्ययनाय तौ ॥१५॥ दिनैः स्तोकतरैर्जातौ सर्वशास्त्रपरायणौ । तच्छास्त्रकलाभ्यासौ बाल्यादप्यनयोर्वमौ ||६|| देवराजोपि संजातः क्रमाद् द्वादशवार्षिकः । चच्छराजः पुनर्जज्ञे नववार्षीयकः क्रमात् ||७|| उभयोः प्रीतिरत्यन्तं नखमांसाधिकास्ति च ।
7
10
अथवा नेत्रवत्तेषां प्रीतिः श्लाध्या जनेपि हि ||८|| यथा *-- सह जान रासा' सह सोयराण सह हर" ससोयवंताण | नया ववमाणय अजम्म" अकित्तिमं पिम्मं ॥ ६ ॥ भोजभूपस्य तौ पुत्रौ प्राणेभ्योप्यतिवल्लभौ " । गुणेनात्मप्रभावेण बल्लभः को न जायते ॥ १० ॥
12
कियत्यपि दिने। 3 B1 B
33
राजेति नामेन | 5. B1,
139 "कापि हि। 8 B3
1. B1, [23 and B ने | 2 B7 B2 and a and B पुनरेव हि राज्य (ज्यं च ) पालयामास । 4. 131, B2 and Band Ha "वाको । . B1, Be and 3 भू । 7 B1, B2 and उक्तं च instead of यथा । D. BI, Bs and B जग्ग [ B3 ग ]राण। 11. Band B3 आजम्प 132 आजन्म 12 Br Hand B ते पुत्राः प्राणादपि हि बल्लभाः | B1, B2 and Ba continue the plural forms instead of the dual ones even in the following verses and we neglect these variations I
10. B4 and I हरि