Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith
View full book text
________________
चतुर्थः प्रस्तावः स्वकीयां मुद्रिको दृष्ट्वा हृष्टो हृदि महीपतिः'। स्वोत्सने सुतमारोप्य जातो रोमाञ्चकचुकी ॥५४७|| विसर्जिना समा सर्वा नीता चान्तःपुरे प्रिया ।। मिमिले च तथा सार्क विस्मयाकुलमानसः ॥५४८|| बुद्धिप्रपञ्चचतुरां ज्ञात्वा तां स नरेश्वरः । सकलान्तःपुरीमध्ये पथराज्ञी चकार च ||४|| शुकोवक् शृणु कौमारि । गुणः किं किं न लभ्यते । एतदाख्यानकं श्रुत्वा प्रोचे मदनमञ्जरी ॥५५०॥ त्वचो हि मया कोर ! कसव्यं नात्र संशयः । नरोन्यौ वरणोगो में सहोदरसमोर द्वि' ।।५५१!! इति निश्चित्य कौमारी जाता भोजेनुरागिणी । झात्यानुरागं तन्माता वदति स्म नृपामतः ॥५५२।। सुतामनोरथं ज्ञात्वा चन्द्रसेनमहीपतिः । अमात्यं प्रेषयामास धारायां भोजसंनिधौ ।।५५३॥ दिनः स्तोकरमात्योपि प्राप्तो घारापुरीं ततः । प्रासादमन्दिरश्रेणीं गतोपश्यच्चतुष्पथें ॥५५४।। कोटीश्वराश्च ये सन्ति दुर्गमध्ये वसन्ति ते । लक्षेश्वरा बहिःस्थाश्च वसन्ति तितिपाज्ञया ॥५५५।। तेषां गृहापणान्पश्यन् संप्राप्तो भूपमन्दिरे । आश्चर्य विविधं तत्र किं किं पश्यति युग्महक् ॥५५६|| शुभ्रान्मनोरमांस्तुङ्गान् स्वर्णकुम्भैरलङ कृतान् । ऊर्ध्वग् व्यथितग्रीव आवासान् पश्यति स्म सः ॥५५७।। गजशालागजान मनानपश्य"पर्वतोपमान ।
हव्य(य)शालाहयान् सूर्यरथाश्वाभानपश्यतु ।।५५८। 1.Band Bहष्टचित्तस्तु भूपतिः। 2. B1, Band Bs गसोर(तश्चान्तःपुरे नृपः । 3. B1, B2 and 133 विस्मयाकुलाचन मिलिजस्तस्त्रि[B] and B पि]या सह। 4. BI जायते; 32 and 33 वायलें। 5. B व्योमं न; B and 'यो हिन। 6. BI, Be and B3 न्यधरणेस्माः। 7. 13, Bal B's "ममं विदुः । , RI, Bani B चन्द्रसेनेन भूपेन सुसाभिप्रायजानतः (ता)। 9. 131, Band B मन्दिारनाम्यान् गतः पश्यंश्चतु। 10, B,
and B3 ये कंचिद्रमन्ते दुगंमध्यागाः। 11. 31, 2 Id B3 माश्चर्य[B]कौतुकं । 12, 1, Tamd पश्यन्नुतगाम 1 13. 11, Ey and B• पश्यन मन्ये सूर्यरथीपमान ।

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193