Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 100
________________ भोजचरिने सत्यवत्याः म सद्गर्भो ववृधे निरुपद्रवः' । तया च पूर्णेदिवसः सूनुः सूतः शुमे दिने ॥५३५|| उच्चस्थाने ग्रहाः पञ्च परमोच्चाश्च केचन । लग्नपः केन्द्रगोश्वस्थोरिष्टहान्य च ते ग्रहाः ॥५३६॥ सूत्रधारः प्रमोदेन करोति स्म महोत्सवम् । चक्रुर्जातककर्मापि गोत्रवृद्धाः स्त्रियोपि ताः ॥५३७|| नखशुद्धिस्तु संजातादशमे दिवसे कृता । भोजितो बन्धुवर्गोंपि नामस्थापनकं व्यधात् ॥५३८॥ देवराजोमिधानेन लाल्यमानो दिने दिने । क्रमेण पञ्चवर्षीयो जातो रूपगुणाधिकः ॥५३६॥ तावद्गृहकिशोरास्ते संजाग इन तुरङ्गमाः । शोभने दिवले सत्यवत्येवमकरोत्पुनः ॥५४०॥ स्नापितः पाणिना बालो विलु(लि)प्तः कुङ्कुमद्रवैः । अलकृतः सुवस्त्रेण दिव्यभूषणभूषितः ।।५४१॥ छत्रेण चामराभ्यां च कुण्डलाम्यामलङ्कृतः । भोजराज्ञोवतंसेन देवराजो विनिर्मितः॥५४२|| सुतो(त) हये समारोप्य स्वयं स्थित्वा सुखासने । वादित्रे वाद्यमानेम्बा गता तत्र चम्युता ॥५४३॥ आस्थानस्थोपि भूनाथश्चिन्तयामास मानसे | "चित्र जनसमूहोयं किमायातीति पश्यति ॥५४४॥ तावत्सूत्रभृतागत्य विज्ञप्तो भोजभूपतिः । मत्सुतैषा समायाति यथादिष्टा त्वया पुरा ॥५४५|| भूपेनोक्तं च यद्येवं तदा प्रत्याययस्व माम् । एवं श्रुत्वा ददौ राज्ञ तां "नामाङ्कितमुद्रिकाम् ॥५४६॥ 1. B द्रवम् । ५. B2 and B3 परिपूर्ण दिनस्तत्र । 3. Bl onils this while verse | 4. 131, B2 And B महदुत्स। 5. BI, 13 and B "ता । ।,Bl and 133 °जामि । 7.Bt, ge and Bसत्यवत्यकरीत्व दिदा । 8. Band B. वादियद्यमाना मा पियसन्यसमन्विता । 9. BI, B and B एतजन। 10. BI, 13 and B५ कोतुकम् ! 11. 181, B- and BI सुत्रवित्ताबदा। 12. B1, B and B "तिम् । 13. B1, B2 and B तस्मै तन्ना ।

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193