________________
चतुर्थः प्रस्तावः स्वकीयां मुद्रिको दृष्ट्वा हृष्टो हृदि महीपतिः'। स्वोत्सने सुतमारोप्य जातो रोमाञ्चकचुकी ॥५४७|| विसर्जिना समा सर्वा नीता चान्तःपुरे प्रिया ।। मिमिले च तथा सार्क विस्मयाकुलमानसः ॥५४८|| बुद्धिप्रपञ्चचतुरां ज्ञात्वा तां स नरेश्वरः । सकलान्तःपुरीमध्ये पथराज्ञी चकार च ||४|| शुकोवक् शृणु कौमारि । गुणः किं किं न लभ्यते । एतदाख्यानकं श्रुत्वा प्रोचे मदनमञ्जरी ॥५५०॥ त्वचो हि मया कोर ! कसव्यं नात्र संशयः । नरोन्यौ वरणोगो में सहोदरसमोर द्वि' ।।५५१!! इति निश्चित्य कौमारी जाता भोजेनुरागिणी । झात्यानुरागं तन्माता वदति स्म नृपामतः ॥५५२।। सुतामनोरथं ज्ञात्वा चन्द्रसेनमहीपतिः । अमात्यं प्रेषयामास धारायां भोजसंनिधौ ।।५५३॥ दिनः स्तोकरमात्योपि प्राप्तो घारापुरीं ततः । प्रासादमन्दिरश्रेणीं गतोपश्यच्चतुष्पथें ॥५५४।। कोटीश्वराश्च ये सन्ति दुर्गमध्ये वसन्ति ते । लक्षेश्वरा बहिःस्थाश्च वसन्ति तितिपाज्ञया ॥५५५।। तेषां गृहापणान्पश्यन् संप्राप्तो भूपमन्दिरे । आश्चर्य विविधं तत्र किं किं पश्यति युग्महक् ॥५५६|| शुभ्रान्मनोरमांस्तुङ्गान् स्वर्णकुम्भैरलङ कृतान् । ऊर्ध्वग् व्यथितग्रीव आवासान् पश्यति स्म सः ॥५५७।। गजशालागजान मनानपश्य"पर्वतोपमान ।
हव्य(य)शालाहयान् सूर्यरथाश्वाभानपश्यतु ।।५५८। 1.Band Bहष्टचित्तस्तु भूपतिः। 2. B1, Band Bs गसोर(तश्चान्तःपुरे नृपः । 3. B1, B2 and 133 विस्मयाकुलाचन मिलिजस्तस्त्रि[B] and B पि]या सह। 4. BI जायते; 32 and 33 वायलें। 5. B व्योमं न; B and 'यो हिन। 6. BI, Be and B3 न्यधरणेस्माः। 7. 13, Bal B's "ममं विदुः । , RI, Bani B चन्द्रसेनेन भूपेन सुसाभिप्रायजानतः (ता)। 9. 131, Band B मन्दिारनाम्यान् गतः पश्यंश्चतु। 10, B,
and B3 ये कंचिद्रमन्ते दुगंमध्यागाः। 11. 31, 2 Id B3 माश्चर्य[B]कौतुकं । 12, 1, Tamd पश्यन्नुतगाम 1 13. 11, Ey and B• पश्यन मन्ये सूर्यरथीपमान ।