________________
१००
भोजचरित्रे
एवं पश्यन् गतस्तत्र यत्रास्ति द्वारपालकः । ज्ञातोदन्तनृपाज्ञातः संप्राप्तो भूपसंनिधौ ||५५६ || भोजभूपस्य चास्थानं मनुष्यैर्वर्ण्यते कथए । शतानि पञ्च विदुषां तिष्ठन्ति वामदच (चि ) ||४६० || चामरेवज्यमानस्य शीर्षे छत्रं विराजते । सीमाला ये च राजान उपविष्टाः समान्तरे ॥ ५६१ ॥ भोजराजोपि तन्मध्ये शोभते वासवोपमः । नमस्कृत्योपविष्टः स शिवं पृच्छति भूपतिः || ५६२ || शिवं चन्द्रावतीशस्य शिवं दारसुतेषु च । शिवं तद्गजवाहानां तद्राज्ये वर्तते शिवम् ||५६३ || सोप्याह त्वत्प्रसादेन सर्वथा निरुपद्रवम् । परं कार्यवशेनाहं प्रेषितोस्मि तवान्तिके || ५६४॥
चन्द्रसेनगृहे पुत्री नाम्ना मदनमञ्जरी । भोजभृपस्य सा दत्ता' लग्ने लेख एष ते || ५६५ ।।
तं लेखं कर आदाय गुरुवचयति द्रुतम् ।
L
शृणोति स्म सरोमा भूषां हृष्टो मनोन्तरे ॥ ५६६ ॥ स्वस्ति श्रीशुक्लदशम्यां वैशाखे गुरुवासरे । आगन्तव्यं विवाहार्थं त्वया भोज १ स्वसेनया ।। ५६७ ||
तत्पत्रं वाचयित्वा च प्रमोदेनातिमेदुरः ।" संतोष्य भूभुजामात्यो दानमानैर्विसर्जितः || ५६८ ॥ स्वयं चादाय सामग्रीं' विशेषात्सैन्यसतिः । सोत्सवश्चालितो भोजः सामान्यैः शकुनैरपि ।। ५६६ ॥ कियद्भिस्तु दिनैः प्रासभन्द्रावत्याः पुरोहिः । स्नेहात्संमुखभायातश्चन्द्रसेनः स भूपतिः || ५७० ||
8. B1 and
B 2
1. B1, Bs and B3 मंषि । 2. B1, 132 and 139 पुत्रदारादिभिः शिवम् | 4. 31 and B2 दत्ता सा । 5 B1 11 and B3 भूरः सहर्ष रोमांचं प्लुतिस्तु शृणोदियम् । 6. B1 135 and 123 प्रमोदामोदमेदुरः | 7134 EE and Ba च कृतसामय्या 1 6. 131, Band B
त्यां
दहिः |