________________
१०
3.5
चतुर्थः प्रस्तावः राजानो मिलितास्तत्र जाता प्रीतिः परस्परम् । काप्यावासे समानीय स्थापितः सपरिच्छदः ॥५७१।। शुकं नियंजनं ज्ञात्वा कुमार्यागत्य पृच्छति । त्वदादेशरतो' भोजः शिक्षा देहि ममाधना ॥५७२॥ कोरावग्यदि शिक्षा में करोषि गुणशालिनि !। तदा सर्वसुखप्राप्तिर्भविष्यति न संशयः ।।५७३।। दत्त्या शिक्षा कुमार्यास्तु प्रेषिता सा निजे गृहे। शुकस्य पञ्जरं तेन नीतं विवाहमण्डपे ॥५७४।। लग्नस्यावसरे प्राप्ते हयेनारुह्य भूपतिः । दानेन श्रीणयन् दीनान् राजद्वारे समागतः ॥५७५।। कृता विवाहजाचारा नीतश्चतुरिकान्तरे। 2.0 मोजेन सह कौमारी जगृहे' फेरकत्रयम् ॥५७६|| चतुर्थे फेरके प्राप्ते कुमार्यप्यूर्ध्वतः स्थिता। पृष्टा च सा कथं भद्रे ! त्वं नो दास्यसि फेरकम् ।।५७७|| पितृभ्यां कारणं पृष्टं कथयत्येव कन्यका | भोजोयं न भवेद्र पो 'ह्यधुनच श्रुतं मया ॥५७८|| पित्रोक्तं किं जनोक्न प्रत्यक्षोयं स भूपतिः । कन्यकोचे च यद्येवं भोजबद्दर्शयेत्कलाम् ॥५७६।। परकायाप्रवेशस्य कलां मे दर्शयिष्यति । तदेनं परिणेष्यामि किमन्यैहुभाषितः ॥५८०|| सुनाया निश्चयं ज्ञात्वा भूपो भोज व्यजिज्ञपत् | स्त्रियाः कदाग्रहः सोयं भजनीयो यथातथा ॥५८१॥ चन्द्रसेनवचः श्रुत्वा मोजभपो व्यजिज्ञपत् । एकं मृतं छगलकं समानय ममान्तिके ॥५८२।। इमां तस्य गिरं श्रुत्वा शुकः "सजीवभूव सः। निजदेहं संग्रहीष्यामीति चिन्तापरः स च ।।५८३||
.
LEGP
RIVISURY
___ 1. B1, B2 and 139 "देशे तो। 2. 131, Band B दापय मेघुना । 3. III, Brand B वी । 4. B1, B2 and B संजाता। 5. BI, Beauti B चविसरे । 6. Band B3 कुमा(य)प्यतः । 7. B1, Band B मोजो न हीत्येषोप्य । 8. BI, B- anup: भोजे । 9. BI, Band Ba सज्जो।