________________
१०२
भोजचरित्रे भोजभूपगिरा लागः समानीतस्तदन्तिके । मन्त्राजीवितछागस्य विवेशाङ्गेस' तत्क्षणात् ॥५८४॥ छगलं जीवितं दृष्ट्वा जना यावच्चमत्कृताः । तावच्छुको निजे देहे प्रविष्टो मन्त्रसाधनात् ॥५८५॥ वाचालिता जनाः सर्वे सामन्ता मन्त्रिसेवकाः । "पुरोहितादिप्रमुखा हृष्टास्ते भूपदर्शनात् ॥५८६।। चन्द्रसेनस्य भूपस्य सुता जाता प्रमोदभाक् । ततो भोजनरेन्द्रस्य' जातं वीवाइमङ्गलम् ॥५८७|| मुता सा पाजिभिदत्ता गजवाजिरथादिभिः ।
चन्द्रसेनः सभूनाथो दत्ते स्मांशुकभूपणे ।।५८८|| • शुकं मृतं समालोक्य” दुःखितश्चन्द्रसेनराट् । ज्ञात्वा भोजनरेन्द्रेण स्ववृत्तं न प्रकाशितम् ॥५८६॥ यथा - अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । कञ्चनं चापमानं च मतिमान प्रकाशयेत् ।।५६०|| अथ प्रभाते संजाते राज्ञा भोजेन भाषितम् । आज्ञापयति मे राजा गच्छामि स्वपुरे तदा ।।५६१|| चन्द्रसेनः सुताय तो शिक्षा दत्त्वा गुणाधिकाम् । कियद्भुवं" गतः साध भोजो "चालितवान् हठात् ॥५६२॥ एकतः शुकसन्तापः सुताविच्छोहितः पुनः । कप्टेन गृहमानीतो मन्त्रिभिश्चन्द्रसेनकः ॥५६३॥ भोजभूपः खिया साकं शास्त्रचर्चाविधानतः । मार्ग बहुतरं नैव लक्ष्यमानं न वेत्ति सः॥५६४|| कतिचिदिवसः प्राप्तो धाराया' बनभूमिषु । प्रारब्धोस्त्युत्सवो"लोकमहता विस्तरेण च ।।५६॥
___1. Bl and it! मन्त्रात्स्व(द) जीवछागस्व हे विशति । 2. BI, Band B3 फार्म जोवितवान् । 3. B1, BAnd 31 पौ। 4.1, IR Id B3 नरेन्द्रेण । 5. BI, and 33 या मातभि । . B1 32 and 13: "दिकान् । 7. B1, Be Ant B3 पजरात शुकमा । 8. [31, R: and B "मेनकः । ५. 133 च instead of यथा । 10. B1, BAnd 83 किपदमी। 11, 11 वलि । 12. 11, I and 3 चर्चादिभिः पथम् । 13, 131, Bani 133 टपमान न जानाति तथा मार्गश्रमादिकम् । 14. BT and "या। 15. BI and IB प्रारब्ध मच्छवम् ।