________________
चतुर्थः प्रस्तावः
गता प्राप्ता च राज्यश्रीश्चान्यः पाणिग्रहोत्सवः । इति हर्षपरो लोकः प्रवेशयति' भूपतिम् ॥५६६ ॥ भोजभूपः समायातः प्रमोदान्निजमन्दिरे । अन्तःपुर्यादयः सर्वे समायाता नृपान्तिके || ५६७ || पूर्वोक्ताभिः समस्या भिरुपलच्य नृपोत्तमम् । योजिताञ्जलयः सर्वे प्रणेमुः पदपङ्कजम् ||५६८ ॥ मन्ये चिन्तामणिः प्राप्तोथवा कल्पतरुः किमु । नृपस्य दर्शनं जज्ञेन्तःपुरोणां प्रमोददम् ||५६६|| यथा— 1
पेम्माउ राण' णवजुव्वणाण खाण मेलए जाए" । जं संमु इयं सुक्खं तं भयवं केवली घ्रुणह || ६०० ॥ तनुं स्वां गृहीत्वास्य धूर्तस्य पाश्र्वत् ततश्चन्द्रसेनस्य पुत्रीय मूढा ।
अवन्तीं गतो राज्यधानीं स जीया'
द्धरां शुज्यमानश्चिरं मोजभूषः ||६०१ ||
इति 1 मोज चरित्रे परकाया प्रवेश विद्याभ्यसनो देवराजजन्मनो नाम चतुर्थ: प्रस्तावः ||४||
१०३
परा लोकाः
प्रवेशयन्ति । 2. B1 zataz: 13, B1, Be
1. B1, B2 and 133 and Ba सामन्त पूर्वी । 4. 133 उक्तं च instead of यथा । 6 B2 2 andB पेमा उराण | 6. B3 जाही। 7. B1, B2 and Ba जं कप्पई सुखं । SBI Band 133भ्यां 131, Band Ba नीं (या) सामग्रयां | 10 B adels पाठकवल्लभकृते; B2 adds धर्मघोष्ाच्छे यादोन्द्रश्रीधर्मसूरि सन्ताने श्रीमही तिलक सूरिशिष्यपाठक राजबल्लभ ।