Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith
View full book text
________________
SC
भोज चरित्रे इष्टगोपविष्टस्य स्निग्धा मम हसन्ति हि । पित्रा विवाहापि काप्यस्य न हि कथ्यते ॥ २६७ ॥ कथनीयं च वाताग्रे मदुक्तं वेन्यसो यथा । प्रत्युत्तरं तथास्माकं कथनीयं त्वया सखे || २६८ || श्रेष्ठिपुत्रगिरं श्रुत्वा संप्रदायेन संयुतः ।
वामशायी स्थितः श्रेष्ठी नापितस्तत्र चागतः ॥ २६६॥ दर्पणं दर्शयामास पादसंवाहनापरः । श्रेष्ठिनं जल्पयामास विवाहादिकवार्तया ||३०० ॥ "कमप्यवसरं प्राप्य कथयामास नापितः । भवतां पुत्ररत्नं तु विवाहे योग्यतां गतम् ॥ ३०२ ॥ हसित्वा श्रेष्ठिनाप्पूचे त्वयाद्यापि हि न श्रुतम् । मया वात्सल्यतः पुत्री चालत्वेयं विवाहितः ||३०२|| नापितः पुनरप्यूचे कुतः कस्य गृहे प्रभो ! एतदाश्चर्यमस्माकं न श्रुतं कस्य चान्तिकात् ||३०३ ।। श्रेष्ठयचे मालवे देशे निकटं ह्यस्ति चात्मनः । वैराटनगरं नाम श्लाघ्यं सुरपुराधिकम् ||३०४|| नत्रास्ति धनदः श्रेष्ठी राजमान्यो महाधनी । नन्दानाभ्यस्ति तत्पुत्री परिणीताङ्गजेन मे# ||३०५ ॥ स्वरूपं श्रेष्ठपुत्रस्य नापितेन निवेदितम् । गृहीत्वाज्ञां पितुस्तस्याः समानयनहेतवे ॥ ३०६ ॥ रथारूढः प्रस्थितोल्पपरिच्छदः ।
10.
पुराहू बहिः समागत्या कथयनिजसेवकान् ॥ ३०७ ॥ वामपार्श्वे यदा देव्या भाषते " वचनत्रयम् ।
12
ग्रामान्तरे तदायामि व्याघुरिष्येन्यथा त्वहम् ॥३०८|| एतद्वचनमात्रेण ब्रूता सा दक्षिणे भुजे ।
14
श्रुत्वा व्याघुट्य चायातः प्रातः प्रचलितः पुनः ॥ ३०६ ॥
1. B1 Is and [39] मक्तं ज्ञायते न हि ४ and B किचिदव । 434 135 and B तोयं Bud B विषि । 7 B7 Band B पादवतः 10. Bhumits the
9. B1, B and B 12. B1 and 13" "यहम् | 13. Bा |
B1.
B1 वायालयति श्रेष्ठिश्च । 3. BIB 5131, B2 and 3" मनः । 8.331, B3 and B3 नामास्ति | verses 307-11 । 11. B3" दास्यते ।
1
L
•
·

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193