________________
SC
भोज चरित्रे इष्टगोपविष्टस्य स्निग्धा मम हसन्ति हि । पित्रा विवाहापि काप्यस्य न हि कथ्यते ॥ २६७ ॥ कथनीयं च वाताग्रे मदुक्तं वेन्यसो यथा । प्रत्युत्तरं तथास्माकं कथनीयं त्वया सखे || २६८ || श्रेष्ठिपुत्रगिरं श्रुत्वा संप्रदायेन संयुतः ।
वामशायी स्थितः श्रेष्ठी नापितस्तत्र चागतः ॥ २६६॥ दर्पणं दर्शयामास पादसंवाहनापरः । श्रेष्ठिनं जल्पयामास विवाहादिकवार्तया ||३०० ॥ "कमप्यवसरं प्राप्य कथयामास नापितः । भवतां पुत्ररत्नं तु विवाहे योग्यतां गतम् ॥ ३०२ ॥ हसित्वा श्रेष्ठिनाप्पूचे त्वयाद्यापि हि न श्रुतम् । मया वात्सल्यतः पुत्री चालत्वेयं विवाहितः ||३०२|| नापितः पुनरप्यूचे कुतः कस्य गृहे प्रभो ! एतदाश्चर्यमस्माकं न श्रुतं कस्य चान्तिकात् ||३०३ ।। श्रेष्ठयचे मालवे देशे निकटं ह्यस्ति चात्मनः । वैराटनगरं नाम श्लाघ्यं सुरपुराधिकम् ||३०४|| नत्रास्ति धनदः श्रेष्ठी राजमान्यो महाधनी । नन्दानाभ्यस्ति तत्पुत्री परिणीताङ्गजेन मे# ||३०५ ॥ स्वरूपं श्रेष्ठपुत्रस्य नापितेन निवेदितम् । गृहीत्वाज्ञां पितुस्तस्याः समानयनहेतवे ॥ ३०६ ॥ रथारूढः प्रस्थितोल्पपरिच्छदः ।
10.
पुराहू बहिः समागत्या कथयनिजसेवकान् ॥ ३०७ ॥ वामपार्श्वे यदा देव्या भाषते " वचनत्रयम् ।
12
ग्रामान्तरे तदायामि व्याघुरिष्येन्यथा त्वहम् ॥३०८|| एतद्वचनमात्रेण ब्रूता सा दक्षिणे भुजे ।
14
श्रुत्वा व्याघुट्य चायातः प्रातः प्रचलितः पुनः ॥ ३०६ ॥
1. B1 Is and [39] मक्तं ज्ञायते न हि ४ and B किचिदव । 434 135 and B तोयं Bud B विषि । 7 B7 Band B पादवतः 10. Bhumits the
9. B1, B and B 12. B1 and 13" "यहम् | 13. Bा |
B1.
B1 वायालयति श्रेष्ठिश्च । 3. BIB 5131, B2 and 3" मनः । 8.331, B3 and B3 नामास्ति | verses 307-11 । 11. B3" दास्यते ।
1
L
•
·