________________
चतुर्थः प्रस्तावः तथैव दक्षिणे मागे देव्या शब्दायते भृशम् । पुनर्वेश्म समायातो निजश्रेयोभिलापुकः ॥३१०।। अरुणोदयवेलायां यावद्गच्छति मार्गतः । देव्या शब्दसरकशब्दश्चटकः' कापि जल्पितः ॥३११|| तावदशरथः श्रेष्ठी सोत्साहवचनं जगौ । मातरस्माकमप्येवं वचः किं श्रावयस्यहो ॥३१२।। निषेयेदं मुखे वाक्यं रथं खण्डितवान्पथि | तावत्सूर्योदये देव्या निजस्थाने समागता ||३१३॥ पप्रच्छ चटकाद्यान्सा मार्गणास्मिन् गतोस्ति कः । यथोक्तं चटकेनोक्तं श्रेष्ठिपुत्रेण यत्कृतम् ॥३१४|| शकुनो हाहापरत्वेन चिन्तयामास मानसे | अग्रे श्रेष्ठिसुतस्यापि मृत्युरस्ति कथं कृतम् ॥३१॥ शकुनोप्यात्मलज्जातः कृत्वा रूपं द्विजन्मनः । मिलितः केटके गत्वा तस्य श्रेष्ठिसुतस्य च ॥३१६।। सोपि सार्थस्थितो याति कमाद्वैराटमाययौ । सपरिच्छद 'आयातः श्वशुरस्य निकेतने ||३१७॥ जामातरं तं विज्ञाय श्वशुरः सालकादिभिः । संमुखं तस्य चायातः कृतं गौरवमादराव ॥३१८|| जामाता तैः समानीतो गृहमध्ये कृतादरः। कृतमाङ्गल्यकाबारः श्वश्रुभिः शालकादिभिः ॥३१९|| मर्दनोद्वर्तनं कृत्वा स्नानमोजनकादिमिः । दिनं हर्षातिरेकेण क्रीडाधैरत्यवाहयत् ॥३२०॥ जाता संध्या ततः स्त्रीभिर्नन्दा संस्नापिता तनौ । शङ्गारषोडशोपेता कृता भूषणभूषिता ॥३२१॥ एकरक)यौवनसम्पन्ना भूषाभिभूषिता पुनः" । साक्षादेवाङ्गनाकारा प्रेषिता शयनीयके ॥३२२||
1. Band B2 °टिकः । 2. B1, B2 and [कययित्वा रि(वि)दं। 3. BI, and 13 साभिः। 4. B1, Baud Hदमा । 5. B1, B2 and B3 तम्य मा(चा गत्य । 6. BT and Bालिका 1 7. B1, Band B दिवा हर्षप्रमोदेन क्रीडाभिरतिवाहितः । 3. B4 BPanl B शृङ्गार पोरण: (Bhind sो) कृत्वा विभू। 2. Bl and B: विभूपाभिविभूषिता; 13: विभूषणविभूषिता ।