________________
Co
भोजचरित्रे
चिन्तयामास सा कन्या संकेतो यत्र विद्यते । पूर्वं तत्रैव गच्छामि पश्चान्निजधवान्तिके ॥ ३२३ ॥ एवं विसृश्य सा कन्या यचस्यायतने गता । चिन्तयत्यन्तरे यक्ष' आगता पतिघातिनी ॥ ३२४ ॥ * या स्त्री निजपतिं त्यक्त्वा भजतेन्यपतिं पुनः । पतिघातकृतं पापं तयापि समुपार्जितम् ॥ ३२५ ॥ अद्याइमस्याः पापिन्याः शिक्षां दास्यामि निश्चितम् । विमृश्यैकशवस्यैषं देहे यचेोप्यधिष्ठितः ॥ ३२६ ॥ सजीवं ( वो) मृतक ( को ) जातं (तः) तां भाषयति कामिनीम् । dore महती लग्ना भद्रे ! कथय कारणम् ॥ ३२७॥ साप्यूचे परिणीतों मे मर्ताय समुपागतः । तद्विशेषवशात्स्वामिन्! विलम्बो मेध्युपस्थितः || ३२८|| संकेतितनरख्या जाद्वदते मृतपूरुषः ।
संतुष्टाङ्गिनं मे दत्त्वा याहि निजे प्रिये ॥ ३२६ ॥ स्नेहादुत्कण्ठिता कन्या याचदालिङ्गनं ददौ । दन्तैर्नासां कराभ्यां च कर्णावत्रोटयच्छि (च्छ ) वः ||३३०॥ कन्यका निजदोषस्य गोपनाथ गृहे मता । भर्तुः समीपमागत्योः स्वरेणापि पूल्कतम् ॥३३१|| कन्यकायाः पिता माता बान्धवाश्च समागताः । कार्य को न कुप्यति मानसे ||३३२ || वणिक्कुले " न जातोयं जातश्चाण्डालजे कुले" यदेषा बालिका मद्र । त्वयाजन्म " विडम्बिता ||३३३ || तावत्कोलाहलं श्रुत्वा रचकाः समुपागताः । बन्धयित्वा दृद्धं नीतः प्रातर्भूपस्य संनिधौ ||३३४||
1. B1, Band B यश्चिन्तयतं चित्ते 2 Ba adds the following atter this verse:
यतः इलोकम् - आशाभङ्गो नरेन्द्राणां गुरूणां मानखण्डनम् 1 पूयं शय्या च नारीणामशस्त्रवयमुच्यते ।।
1
Ba stops with आज्ञानङ्गो नरेन्द्राणाम् । 3. B1 133 and 13 14 B1 B and H3 तबा तत्यभु। 5 B1, B2 and BS सजीवों भूमका मालापयति कामिनी( नि ?) 6. B1 and Ba तिपुरुषव्या" । 7. B1, B and BA पौषः । 8 B1, Be and B आलिङ्गनंथ संतुष्ट | 9. B1, He and Ba कृता । 10. B [B2nd B वणिषु। 11. 32 and Ba लेजै: क्वचित् 112. B1, Be and B भद्रा जन्मावधि ।
t