________________
चतुर्थः प्रस्तावः श्रुत्या व्यतिकरं राजा ब्रूते कोपारुणेचणः । मद्भाचपुत्री रे पाप ! निर्दोषेयं विडम्निसा ॥३३॥ विस्मितः श्रेष्टिपुत्रोसौ चिन्तयामास मानसे । शकुनस्तादृशो जातः कार्य नील्याजनीदृशम् ॥३३६॥ भूपोवक् कथमानीतः पापिष्ठोयं ममाग्रतः । शूलिकायां समारोप्य आदिष्टं बन्धकान् प्रति ॥३३७॥ वधाय नीयमानेस्मिन् हाहाकारपराः प्रजाः । शकुनो द्विजरूपेण भूपस्याने न्यवेदयत् ॥३३८॥ श्रूयतां देव ! मद्वाची रोपं च हृदि मा कुरु । राजनीविकथा पूर्व भाविनी संश्रुता त्वया ॥३३६॥ —तथा हि' अविवेकी नृपः स्थानमन्यायपुरपत्तनम् । उन्मार्गी नाम मन्पस्ति सर्वलगरः" प्रधानका ॥३४०॥ राज्यं तस्यानया रीत्या सर्वदापि प्रवर्तते । कियत्यपि दिने देव ! यातं तभिशम्यताम् ॥३४१॥ चौरेण पातितं धात्रं श्रेष्ठिनः कस्यचिद्गृहे" । मितिः पपात सहसा" ज्ञानपातकरोपरि ॥३४२॥ पूत्कर्तुं स गतश्चौरो द्रुतं भूपस्य चान्तिके । अन्यायश्च.महान् जातः श्रूयतां मवचः प्रमो! ॥३४३।। गतः श्रेष्टिगृहे स्वामिन् रात्रौ क्षात्रस्य पातने । भित्तिपातात्कटी भग्ना पूत्करोमि त्वदग्रतः ॥३४४॥ तच्छ्रुत्वा भूपतिः क्रुद्धः क्षणाच्छ्रेष्ठिनमाह्वयत् ।
ईष्टम्विधानि कर्माणि करोषि त्वं पुरे मम ॥३४॥ 1, BI, Be and Bs निर्दोष सा। 2. BL BE and B कार्यमत्पन्नमोदशम् । 3. B1 B and B3 शूलिकारोपनीयोवमादिष्टं वधकान् । + Bl. Band B मानोसो। 5. BL BU and B3 °परा प्रजा । 6. BI, B and B भूपाने स्फुर्यतो [BI जिती; Ba सा वदत् । 7. BI चा। 8. El, BP and By adds, after this verse, the following :-राजाप्यूचे तपापि त्वं कषां कपय मत्पुरः । बामगोचे बक्तदा राजन् श्रूयतां में कया स्वया । 9, Bund Bo add अन्यायपुरपत्त [BIसनोपरि कथा before this verse | 10. B मलिङ्गः । 11, B अन्यायरीत्या राज्य ते प्रवर्तयन्ति सर्वदा। 12, 131, Baid B३ श्रेष्टिकस्य गृहे पोरैरारब्धं वारपातनम् । 13. BI, Band Bd मामा पतिता भिसिः। 14.1 And BO जातं मन्या ( ?)। 15. BI and B तं श्रुत्वा।