________________
पर
भोजचरित्रे निरागसोस्य चौरस्य कटी भग्ना स्वया कथम् । ईशी मित्तिका कश्चिन्मन्दिरे कारयत्पहो ॥३४६॥ श्रेष्ठायचे नास्ति.मे दोषो दोपश्चितिकरस्य च । द्रव्यदाने प्रशतोहं न शक्तो मितिकर्मणि' ॥३४७॥ राजोपे त्वद्वचः सत्यं प्रेषयामास सद्भटान् । वेजारकाः समानीता नत्वा भूपं पुरः स्थिताः ॥३४॥ भू(भ)कटीभीषणी राजावदनान्" मितिकारकान् । ईशी किं कृता मिचिश्चौरोपरि पपात या ॥३४६॥ तैरुक्तं नास्ति दोषो नः परं किं कुर्महे प्रभो !। यद्वधः नियत स्थिता ॥३५०।। एभिः सत्यं वचः प्रोक्तमानीता श्रेष्ठिनो" वधूः । उन्मत्ता यौवनेन त्वं यतिस्थता शिल्पिनोगतः" ॥३५॥ साप्यचे नास्ति मे दोषो गच्छन्त्या जिनमन्दिरे । नग्नो दिगम्बरो दृष्टो लज्जिताने ततः स्थिता"३५२।। श्रुत्वा भूपोवदवाक्यं श्रेष्ठिवध्वोदितं नृतम् । नग्ने दृष्टे पुनर्लज्जा कथं वीणां न जायते ॥३५३|| आकारितः स दिवासा भू(भ्र)कुटीभीषणेषणः । नम्नत्वं दर्शयस्यत्र'' कथं भ्रमसि मत्पुरे ॥३५४॥ दिग्यासा नोत्तरं दत्ते यावत्तिष्ठति मूकवत् । तावद्भपः सकोपोवक शूलारोपोस्य चोचितः ॥३५५।। दिग्वाससं पुरः( रस )कृत्वा यावद्गच्छन्ति ते भटाः । प्रेरिता द्रव्यदानेन वणिग्भिस्तावदागतैः ॥३५६।। पुनरागत्य भूपाये तलारक्षा बदन्ति हि । स्वामिन् दीर्घोस्ति दिग्वासाः शूलाल्पा क्रियते कथम् ॥३५७॥
___ 1. BI, Brand 133 निरापराधी । 2. B1, Bal 33 कोपि कारापति मन्दिर । 3. BI, B and B दोष(पर) चेजाफरस्प प। 4. BE and | मित्तिकारकः। 5. Bi, Bi and B प्रेषयन् मुभटाम्निजान् । 6. B1, BP and 13 बदते । 7. BE, Bs and B न दोषोस्मामु तैषमत। 8. B1, B- and B३ श्रेष्ठिनोस्य वधु पुषी। 9. IB1, Be And B तत्सुता । 10. BI, B and BA यौवनोन्मतिका जाता स्थिता यणिछ । 11. B, Rand B3 लामा सेनारमसंस्थिता । 19, B1, Ba and B३ दर्शयस्योगा। 13. Bl and B2 विग्वाप्समग्रतः कृत्वा । 14. B1, Ba and B' सखारा विज्ञपंति ( ज्ञापयति ) 01 15. Bund B° शूल्या ह्रस्वा करोमि किम् ।