________________
चतुर्थः प्रस्तावः भूपोवक् शूलिकामानो' यः कोपि पुरुषो भवेत् । समुत्पाद्य स दातव्यः प्रष्टव्योहं पुनर्नहि ||३५८|| नमस्तस्य न भूई निस्ता निजन्धिरात् । परापास्तदा भ्राता संखो मिलितः क्षणात् ॥३५६।। तं शलिकानुमानेन ज्ञात्वा भूपस्य सालकम् । लात्वा समानयामासुः शूलाम्यणे बराककम् ॥३६॥ स वृतान्तः श्रुतो राड्या रोदिति स्म गुरुस्वरम् । आगत्य भूपतेः पार्वे सा भृशं क्रन्दति स्म च ॥३६१।। प्रधानास्तु समायातास्तस्या आकर्ण्य रोदनम् । ददुः शिक्षा नरेशाय धीयते" दुःखतो मनः ॥३६२।। दण्डं दवा तलारचे नेष्यामो नृपसालकम् । दीनाराणां सहस्त्रं च दापयित्त्वा स मोचितः ॥३६॥ तादृशं सब राज्येहं पश्याम्याश्चर्यमद्भुतम् । निरागाः श्रेष्ठिपुत्रो यच्छूलायामधिरोप्यते ।।३६४|| निर्मन्तुरस्त्यमौ देव ! नाशिकाकर्णकर्तनात् । कथयामि द्विजोप्यूचे वृत्तान्तोयं निशम्यताम् ॥३६॥ भवद्वयापादितश्चौरः पतितोस्ति पुरादूगहिः । गत्वा तन्मुखं हस्तौ विलोक्यौ कौतुकेन भोः ! ॥३६६॥ द्विजवाक्याद्गतो राजा कौतुकी नालसोभवत् । दृष्टौ तस्य करे को नासिका मुखमध्यतः ॥३६७।। विस्मयेन ततो राजा ददर्श द्विजसम्मुखम् । किमेतदिति चाश्चर्य कथय त्वं ममाग्रतः ॥३६८।। नन्दिकापाश्च वृत्तान्तं श्रुत्वा भूपो द्विजोदितम् । भगिन्या लघुनन्दायाः श्रेष्ठिपुत्रो विवाहितः ॥३६६॥
1, BIB and By "माने । 2. 131, BE and BA राज। 1.31,B And B3 मिलितः सम्मुखो( खस् तदा । BIBand B"ति करुणवरम । 3. BI, B and Ba भूपमागस्य तत् । 6. BI, BAnd B3 धार्यते। 7. I31, 13 and Hd तलारे [Band Bar] भयो । 8. BI, Buel B2 °है (पि) पश्याम: कौतुकं महत् । 9. BT, Re and B च ।