________________
भोजचरिने शुकोवा शकुनासोपि निःसृतो मरणापदः' । विवाहितान्या भार्यास्य समागाकुशलाद्गृहे ||३७०।। चन्द्रसेनेन भूपेन यथा शुकमुखाच्छुतम् । शाजनजातावास्तिक्यं पुनः पृच्छोत्तरं ददौ ॥३७१।। शकोवादि मामग्री विवाहाय कृता त्वया। नैमिसिक समाहृय पृच्छा छुर्वागमे तथा ॥३७२।। नैमित्तिकवचः सम्यक् मिलितं नैव चान्यया । बामणेनोमि (स्थि?)तो रालो राजापुत्रो नृपो यथा ॥३७३।। ।। अत्र अजापुत्रकथा सविस्तरा का संक्षेपतः कथनीया ।। अथ पुष्फा(पा)वतीकन्याविवाहाय नरेश्वरः । प्रस्थितः सुमुहूर्तेन शनैः शोभनैस्ततः ॥३७४।। शुकराजः समीपस्थः शिक्षा दले यथा यथा । तथा तथाकरोत्सवे चन्द्रसेनो नरेश्वरः ॥३७५|| ससैन्यः सपरीवारों मित्रः सह च पण्डितैः । क्रमान्मार्ग समुलध्य ग्रामाटग्यां पुरादिकम् ।।३७६।। काश्चनपुरसीमायामासमो यावदागतः। तावरपृच्छति भूनाथः शिक्षा कीरान्तिके पुनः ॥३७७।। शुकराज ! कतिष्ठामः किं कुर्मश्च समादिश । कन्येयं परिणतव्यास्माभिः पुनरहो कथम् ।।३७८।। कन्यावाञ्छापरं भृपं शुकोवक् श्रयतां तथा । माता पिता च" कन्यायाः परमाईतभक्तिमान् ।।३७६।। तत्सुतापि महाजैनी जिनपूजार्थहेतवे । समागच्छनि चोद्याने पुष्फा(पा)वचयनामके ॥३०॥ प्रासादो महता तत्रोग्रसेनस्य सुतेन हि । कारितो रत्नसिंहेन श्रीयुगादिजिनेशितः ॥३१॥
1. B1, IBP and 83 पदानु । 2. B1, Band 3 कुशलेन गृहा है ?)गतः। 3. Bi, Hai B तदा । 4. BL, 132103 मित्रः मह पण्डितः [BA पिडतः] । 5. I31, B2 and
करोमि | 6, BLE and 13s "fe 7. B4B and 3 युगादिन्निनमन्दिरम् ।