________________
चतुर्थः प्रस्ताव पित्रोरस्याः कुमार्याश्च निश्चयोप्यस्ति मानसे । इदं मम सुतारलं जैनो हि परिणेभ्यति ॥३२॥ सा कन्या तत्र पूजार्थे नित्यं याति जिनालये । राजन् ! यदि विवाहेच्छा वर्तते तदिदं कुरु ॥३८३।। संस्थाप्य दूरतः सैन्यं स्वमत्र' स्नानमाचर। शुचि वस्त्रं परीधाय गृह पूजोपचारकम् ॥३४॥ मयापि गम्यते पूर्व तत्र देवकुलधुना । एतत्सर्वं त्वया भूप ! करणीयं द्रुतं वचः ।।३८५॥ शुकेन च यथा प्रोक्तं भूपालेन" तथा कृतम् । राजा स्वल्पपरीवारश्चलितः फीरसंयुतः ।।३८६।। युगादि भुवने नत्वा राजा गर्भगृहे स्थितः । शालायो पञ्जरं बवा प्रविष्टो' दधिणे भुजे ॥३८७।। जिन गरिता मौसम कार्योत्सर्गे स्थितो यावत् कुमारी तावदागता ।।३८८॥ सखीपञ्चशतीसाध नपुरारावझकनिः । वस्त्राभरणभूपाळ्या चैत्यद्वारेण संस्थिता ।।३८६।। शुकोवक स्वागतं तुभ्यं सुशीले ! सद्गुणान्विते ! चार्यतां नपुरारावो भूपो ध्यानाच्चलिष्यति ।।३६॥ नारीनपुरझाकारैर्यस्य चित्तं न पश्चलम् । स श्रीमान()मियोगीन्द्रः पुनातु सुवनत्रयम् ॥३६१ कुमारी तदघोलुब्धा" समायाता शुकान्तिक । भूपरूपं समालोक्य जाता मदनविठ्ठला ॥३६२।। भोः कीर ! कयास्माकं भूपः कोसौ क चागतः । क्व गमिष्यति किं नाम कथं स्वल्पपरिमादः ॥३६२।। कीरो मन्दस्वरणोचे संप चन्द्रावतीपतिः ।
प्रयाति जिनयात्राये" राजासो चन्द्रसेनकः ॥३६४।। 1. BL. Band इमां ! 2. IRA, BAnd [३४ "पि । 3. BI, I and B दूरतः स्वाप्यत गन्यं भवता स्नानमाचर। 4. B1 गकार 1381, B and I यद् । 6. B1, 3: and B3 भूपतस्तत् । 7. 13 म। ४. 11, Bund B प्रवेश। ". B1, Be and B नस्याष्ट । 10. B1, 13 and His oumit the whole rerse | 11. B1, B and Ba वर्ष । 12. B1, Bund Ba'पाय।