________________
मोजचरित्रे एवं श्रुत्वा कुमाचे हातो राजा तवैव हि । परं गुणेन केन त्वं तिर्यदुःवि(ग्दुःख) निषेवसे ॥३६॥ शुकोवक् श्रृयतां बाले ! गुणा भूपशरीरजाः । गुरुणा यदि वर्ण्यन्ते न पारः प्राप्यते तदा ।।३६६॥ शुक उवाचक्षारो वारिनिधिधने मलिनता कर्णे न धर्मे रुचिः कल्पेप्यस्त्यकुलीनता कठिनतायुक्तश्च चिन्तामणिः । चैमुख्याचरणा तु देवसुरभिर्नीचाश्रितस्ते वली सर्वे दुषणपिताः भृणु सखे ! निषणोयं नृपः ॥३६७॥ एवं निर्दपणं वात्वा तिष्ठामि वरसुन्दरि ।। अहं पृच्छामि कोरोवग् यदि नो मयि कुप्यसि ॥३६८।। साप्पचे न हि कुप्यामि कीरोचक तद्वचः शृणु ! प्रौढा प्रौढगुणोपेता कुमार्यद्यापि किं त्वकम् ।।३६६॥ तयोको निजवृत्तान्तः कुमार्यो पितृमातृजः । वरिष्यति वरो जैनो मिथ्यात्वी मां न च क्वचित् ।।४००। यद्येवं शुकराजोवा यदा राजायमुत्तमः । आकृष्टस्तव पुण्येन समायादोत्र भामिनि ! ॥४०१॥ दरीकृत्वाखिलाः सख्यः कुमाथे शुकाग्रतः। अनेन तब भूपेन मोहितं मम मानसम् ।।४०२ स्थापनीयस्त्वया कीर ! भूपोयं दिवसत्रयम् । मातृपित्रोः समाख्याय परिणेष्यामि नान्यथा ॥४०३॥ यदैनं मे" न दास्यन्ति तदा 'मन्मरणं ध्रुवम् । इति निश्चित्य महाचा स्थातव्यं भूपते ! त्वया ॥४०॥ एतदूचनमाकर्ण्य राजा गम्भीरमानसः । पूजां कृत्वा जिनेन्द्रस्य निःस्तो गर्भगेहतः ॥४०॥
1. Hircl प्यस मया [ 182 पि] | 2, B1, It and B न न [BI ननु । 3.31 32 and 3 वष नगीसमः। 133 रोकृत्य सखी: सर्गः। 5. B1, B and B3 मो। 6. BI, B" and B3 यदाप्यनं। १. 134, Bani BB मर । ४. B1, 3e und 31 पतिस्त्वया ।