________________
७
चतुर्थः प्रस्तावः उत्सवेन च वीवाहं कृत्वा विक्रमभूपतिः । समायातो निजे स्थाने स्वसैन्यपरिवारितः ॥२८४|| सिद्ध्यत्ययमनः कार्यमगम्या ये मनोरया । यथा सेचानिका कन्या विक्रमेण विवाहिता ॥२८॥ यथा विक्रमभूपस्य शुकेनायं निवेदितः । उथमोपरि दृष्टान्नश्चन्द्रसेननृपाप्रतः ।।२८६॥ एतत्कथानकं श्रुत्वा हृष्टः कीरम्य वाचया । मया पुष्फा(पा)वतीनाम्न्याः कथं कार्यः परिग्रहः ॥२७॥ शिक्षा पृच्छति भूनाथे कन्यावरणहेतवे । कीरोपि कथयामास भएस्य हितवाञ्छया ||२८|| कृतास्ति यदि सामग्री पियशाममने आया । तदा शकुनजाधेया' गृ(ग्रोहीतव्या कथा हदि ॥२६॥ यथा शकुनिकीरोवक श्रेष्ठिपुत्रफलप्रदः । तथा हि सर्वलोकानां चिन्तितार्थफलप्रदः ॥२६० ।। चन्द्रसेनो नृपः प्राह शुकराज ! ममाग्रतः । कथनीया समग्रापि कथा श्रेष्ठिमुतस्य च ||२६|| कीरोवम्मालवे देशे पुरं दशपुराभिधम् । देवदत्तामिधः अष्ठी वसते तत्र वित्तवान" ॥२६॥ देवश्रीरस्ति तद्भार्या सुतो दशरथाभिधः । वारसल्यास्पिटमातृभ्यां बालत्वे स विवाहितः ॥२६३।। पाठितश्च" ततः सम्यकलाविधादिकोविदः। जातः सर्वगुणावासो मन्ये विद्यानिकेतनम् ॥२६॥ संप्राप्त"रूपलावण्यो" यौवनेनाप्यलंकृतः । जतिश्च विषये लुब्धो द्विनीयवयसः फलम् ॥२६॥ एकदा श्रेष्टिपुत्रेण नापिताय निवेदितम् । मन्मित्राणां मत्समानां सन्ति जाता गृहे मुताः ॥२६६॥
1. Bad B" उन्लवन च वैवाः। 2. BIand B रथैः । 3.18 and B हृष्ट । 4. B कन्या। 3. 18 परिणोया मया कम । 6 13, 5 und विदेशमुद्द्यो । 7. 13, लंघे। 8. BI, Be And B सम्पप्रदा । . 13 adds the following, after this verse :-अप पाकमजंघ उपरि कथा । 10. Btal 3 घनचानमः। 11. 1. Band Bाठतोपि । 12. Band H" नं। 13, 31 andl IB पर ।