________________
भोजचरित्र
७६
करौ च कुड्मलीकृत्य स्तुतिमेवं विनिर्मि(म)मे । गृहं पवित्रयास्माक पदपचरजा ॥२३॥ धन्योहं मन्पुरं धन्यं यत्प्राप्तो विक्रमाधिपः । प्रकृष्टविनयेनाथ" समानीतो निजे गृहे ||२७४।। पुनः पप्रच्छ भूनाथः प्रारब्धं किमिहाऋतम् । मालवेश्वर ! वासेयमारब्धा बद कारणम् ।।२७५।। हसित्वा विक्रमः प्रोचे प्राघूर्णोस्म्यधुना तव । तव कीर्तिः परा धूर्ती धूनितोहं तपागतः ॥२७६।। इति प्रीतिवचः श्रुत्वा रूपचन्द्रो नराधिपः । परमानन्दरूपेण भोजितो भक्तिपूर्वकम् ॥२७७॥ मन्त्रयित्वा मन्त्रिभिः स विज्ञमो विक्रमाधिपः । प्रसादं कुरु भृमीन्द्र ! वचनं मामकं पृणु ॥२७८॥" न हि दानं विना प्रीतिन शोमा प्राप्यते क्वचित् । यथा पंचामृतं भोज्यं घतहीनं न शोभते ॥२७६।। गजवाजिसुवर्णाद्याः पादा_स्तव मन्दिरे । तव योग्यमिदं पुत्री ग्लमेतद्विवाहय ।।२८०॥ एतद्वचनमाकण्यं दृष्टो मालवभूपतिः। . वाञ्छितार्थप्रदानेन को न तुष्यनि मानवः'" ||२८११॥ प्रशस्ते दिवसे भूपः कारयामास' मण्डपम् । परिणीता विक्रमेण सुता सेचनिकाहया' ॥२८२।। अनेकगजवाज्यादि'" स्वर्णग्नादि भूपणम् ।
प्रददौ रूपचन्द्रोयं या(जा)मावकरमोचने ॥२८॥ 18I, Rame! 10 प्रम में । " !st B2 15 पाद। 3. 131, 1 at 133 नापि । 4. Bincl Bाधिप: | 5. 11, Is" and 130 रंगा । 5. Bindas the illowing after this Verse :
दानि निकाति गृह्म मा बाष्पा)भिजल्गति ।
भक्तं भाजतिश्न(ते व षड्विध प्रोतिलक्षणम् ॥ 7. IBI, Band B ऋषम् । 8. B', 132 133 बहवस्त ।'! BI, B- and B. व योग्यास्ति में पुनी। 10. 31, IB R E गान। 11. I, IFs and 18 काराग यति । 12, B1, B" and Bs सुना संचानिकानाम्नी मानम्ति विक्रम । 1. Basid E अफान मजवाजोना 1 14. B', Be and | भूषणान् ।