________________
उक्तं च
चतुर्थः प्रस्तावः कियत्स्वहस्तु संजातः सेचानी गर्भसंभवः ।
एकस्यां वृचशाखार्या मुक्तमण्डकयुग्मकम् || २६१॥ arस्तु दिनैरेता संजातौ युग्मबालकौ । एकस्मिंस्तु दिने जातो दावाग्नेः समुपद्रवः ॥ २६२॥ सेचानेन तदैवोक्तं समानय जलं प्रिये ! | जलसेकाद्यथा वह्नेर्नाशयामि ग्रुपद्रवम् ||२६३ ॥ गता सा जलमानेतुं नायाता निर्देया पुनः । बालकोपरि दग्धोहं दावाग्नेलिया तदा ॥ २६४॥ arita निराश्वर्य कुटं कि जल्पसे सुधा । दवाई बालकैः सार्धं नष्टस्त्वं स्नेहवर्जितः " ॥ २६५॥ इति वादं विवदतोः श्रुत्वा सेचानिका पितुः (ता) | मिलितः पूर्वसंकेतो ज्ञातः पूर्वभवप्रियः || २६६ ||
पुनश्चिन्ता समुत्वा रूपचन्द्रस्य भूभुजः । परमेतत्सुतारत्नं दास्ये नाटकिनो न हि ॥ २६७ ॥ कुलं * च शीलं च रूपक्षता च
विद्या वयो रूपधनाढ्यता छ । एते गुणाः सप्त वरेतिरिक्त
स्ततः परं पुष्यफलाय कन्याः || २६८ || पुम्मिः सार्धं निर्विरोधं ज्ञात्वा भूपः समुत्थितः । सेचानोप्यश्वमारुह्य यावद्याति निजाश्रमे || २६६ ।। Tracनापि भट्टेन केनाप्युपलचितः । स एष मालवाधीशो विक्रमादित्यभूपतिः || २७० ॥ दातृणां दानधौरेयां वीराणामेकवीरराट् । साहसैकनिधिः" सम्यग् विक्रमी विक्रमो नृपः ॥ २७९ ॥ एतद्वचनमाकर्ण्य रूपचन्द्रो धराधिपः ।
पादचारी समायातो यत्र विक्रमभूपतिः || २७२ ||
७५
1. BIBE and 33 लात्यमाना (नो ) दिनेकस्मिन् दावानलभ मुल्यलयः । 2. BJ Band
33 ज्वाला दावानलस्य च । B
4.
1 and Be omit the whole verse; Pand and 150 साहसीनां निधिः ।
ya have only कुले च गोलं न 5
1