________________
गोपरि इत्युक्त्वा तस्य वेगेन स्वर्णरत्नादि भूषणम्' । शोभनाश्वादि पृक्का(व्या १)दि दत्तं दानं दीप्सितम् ।।२४६॥ प्रेषितः स निजे स्थाने सभा सर्वा विस जिंता । राज्यलीलोचितैः सौख्य रात्री राज्ञातिवाहिता ॥२५॥ पुनः प्रातः सभासीनो रूपचन्द्रनरेश्वरः । सेचानकं समानेतुं नरान् प्रेषितवाभिजान् ॥२५१॥ सेचानकः सकारो नानाभरणभूषितः । सुखासने समारूढः ससैन्यपरिवारकः ॥२५२।। नेत्रयोः पट्टको पद्धो डारिवाग्रतः श्रितः। पथि यत्र समायाति नारी नश्यति तत्पवान्' ।।२५३|| परिच्छदेन संयुक्तो गतो यत्रास्ति भूपतिः । अभ्युत्थानं न सन्मानं नर्ति कस्यापि नो सृजेत् ॥२५४॥ उपविष्टः समामध्ये नेत्रयोः पट्टकावृतः। निषिद्धाश्च स्त्रियः सर्वा रूपचन्द्रेण मण्डपात् ॥२५५|| तथापि कौतुकाकांक्षी नरो रूपेण पश्यति । सेचानिका च" साश्चयां जालकान्तः प्रपश्यति" ||२५६।। पृष्टः स रूपचन्द्रेण सत्यं वद नरोत्तम । स्त्रीषु वेषी कथं जातः कथय त्वं ममाग्रतः ॥२७॥ ततः सेचानको ते स्त्री नेवास्त्यत्र कुत्रचित् । नेत्रयोः पट्टकं त्यक्त्वा वदति स्म विदां वरः ॥२५८॥ दिशायाः पूर्वभागस्ति गङ्गानाम्नी महानदी । तस्यास्तीरेस्ति मो ! रम्यं विख्यातं पदरीवनम् ॥२५६।। पहवः पक्षिणस्तत्र निवसन्ति यदृच्छया । सेचानकस्य युगलं मुदितं तत्र तिष्ठति ॥२६०।।
1.B1, Bell IBa "गान् । ३. 131 Bund B दो। 3. 8 भूपेति'; Be and B: भूपेन। 4, BI, BE and B प्रेषिता भूातनराः। 5 BE, I und B स्व.। 6. B1, Band B3 वारिसः। 7. P3, IBLind B तत्ययात् । H. B1, B and B3 प्रणाम मन कस्यचित् । 9. PS | 10. B1 °पि। II. BI, B2 unu B पश्यन्ती बालिकान्तरे। 12.B1, Ba and Bोभिषं। 13, BI, B and B3 जातं कथयस्व 1 14 BI, B% and B वदते वदतां वरः ।