________________
यतः
चतुर्थः प्रस्तावः ज्योतिरूचे महाराजन् ! महतामिति चेष्टितम् । संपदि' सति(स्यां) नो गर्यो विषादो न विपद्यपि ॥२३७।। संपदि यस्य न इर्षो विपदि विषा ॥२३८॥ तावत्पूर्णा जलैः सापि भूमिका भूप उत्थितः । नृपोपि यावन्नाशा(सा) जले मग्नः क्षणेन सः ॥२३॥ भूपःप्रोचे पद सा(सा)धु क्रियतेप्यधुना किमु । ज्योतिरूचे महाराज ! नेत्रमीलनमाचर" ॥२४०॥ नेत्रे निमील'यित्वा च यावद्भपोनु मीलति । न तावजलदो नाम्ब नातास्ति भुषोपि च ।।२४१।। उपविष्टो निजस्थाने न हि कोप्यस्त्युपद्रवः । तावन्नरेण फेवारं प्रारब्धं भूपतेः पुरः ।।२४२।। राज्ञा ज्ञात कलाविझो न सामान्यास्त्यसो कला । इसिताः सर्वसामन्ता भूपायाश्च चमत्कृता:" ||२४३॥ राज्ञांचेत्यद्भुता विद्या शिक्षिता फस्य पावतः । एका पूर्वदिने दृष्टा द्वितीयाय किमुच्यते ॥२४४|| स आह स्मास्ति सार्थेश गुरुः सेचनको" मम । शिक्षितस्तत्प्रसादन भूपाग्रेधास्मि कौतुकी ॥२४॥ भूपः प्रोषे कदा नृत्यं सेचनाख्यो गुरुस्तव | करिष्यति 'किलास्माकं दर्शयिष्यति कौतुकम् ।।२४६|| तदा कलाविदप्पाहाम्मदीयो भूपते ! गुरुः । स्त्रीणां [च वर्तते द्वेषी नासां नालोकयेन्मुखम् ।।२४७॥ एवं श्रुत्वा महीनाथो जातो विस्मितमानसः । कथंचिद्गुरुरात्मीयो मेलनीयों मयापि हि ॥२४॥
1. 31, १५ and R संपदे । ५. Bl. P and 8 विराद विपदे न हि। 3. Brand Bomit the wlaole expressian; IP steps after गर्यो। 4. 111, Band B कि पुनन पनासानं गवन्मग्नो जलेन सः [HT जके सम: ] । 5. P1 And Pa जन् । .al, Be and ३ नेत्राणां मोलय क्षणम् । 7. Bt, Band B नेत्राणां मेल । ६. न। .. BA, B. and Bधा हुनम । 10. R113-al 133 मेचा, 11. Bl and R कदा; B तदा । 12, B1, B2 and 13 दयापियति । 18. B छ । 14. B1, B" and B विस्मयमा । 15. Bi uml B: ममापि ।