________________
७२
भोजचरित्रे स्वामिन् । सत्यमिदं वाक्यं भवता यत्प्ररूपितम् । पुस्तकस्य बहे भारं यद्यहं प्रत्ययोष्मितः' ॥२२६।। धनस्य प्रत्ययो दानं प्रत्ययः पात्रमंहतेः । पात्रे प्रत्यय आचारो' ज्ञानेपि प्रत्ययस्तथा ॥२२७॥ यथायं 'प्रत्ययो राजन्नधुना पश्य कौतुकम् । निष्कास्य प(ख)टिका कोशालग्नं स्थापितवांस्ततः ॥२२८|| बलावलं ग्रहाणां तु ज्ञात्वा भूपं व्यजिनपत् । मेघ आयाति चेद्रौद्रोधुना में प्रत्ययस्तदा ।।२२६॥ ज्योतिर्वचनमाकर्ण्य समा सर्वापि विस्मिता | व्योम्नि मेपलवों नास्ति किमिहालीकभाषया ॥२३०॥ याचदेवं विमृशति' तावदम्रो विनिर्गतः । क्षणान्मुशलधाराभिलग्नो मेघस्तु बर्षितुम् ॥२३१॥ तत्क्षणाज्जलपूरेण प्रवृत्तः प्लावितुं महीम् । सभां स्वीयां जलैः पूर्णा दृष्ट्वा भूपः समुत्थितः ॥२३२।। । ज्योतिष्कस्य करे लग्न ऊर्ध्वभूम्यां गतो नृपः । जलेन प्लाविता सापि द्वितीयां भूमिकां गतः ॥२३३॥ दृष्ट्वा तामप्यम्बुपूर्णा भूपो व्याकुलमानसः । तृतीयां भूमिमारूढो ज्योतिष्केन समं ततः ॥२३४॥ सापि पूर्णाम्बभिस्तुयों पशमी' च क्रमाद्गतः । एकविंशतिभूम्योपि' यावत्पूर्णा महाजलैः" ॥२३५॥ भूपोवक श्रयता ज्योतिः । प्रलयो भाषितस्त्वया । अधुनाप्यागतः सोयं वद किं क्रियतेधुना" ॥२३६॥
1. BI, Band Bयदि न प्रत्ययं विभो ! . [Bl and B: दानप्रत्ययपात्रता; Ba दाने दाने प्रत्ययपात्रयोः। 3. 133 यमाचार। 1. Bind 133 लथा यत्न । 5. B चलापल 1 6. BI, 32 and B3 मेघालधारको। 7. BI, 1111d 13 श्यन्ति । 8. B1, 133 and B3 याज । ". B1 and B2 गती। 10. 181, Bund 18 सापि पूर्णा जले दृष्टा । 11. BA, B. and B3 पूर्णा चतुर्थायाँ पञ्चम्पां। 12, B1, B" and 1१५ भूमोषु। 18. B1, Bani Ba मही जले। 14. BI, BA and B"म भाषितं त्वया । 15. BIB anl Ba त्वं :16. BI, B and B: किम् ।